________________
(२२८) वसंतराजशाकुने-अष्टमो वर्गः। तुरीयप्रहरे शांता प्रतीच्यां मंगलप्रदा॥अशुभध्वनिना दुर्गा गृहहानिकरी मता ॥२३॥अत्यागमागमं ब्रूते वायव्ये मधुरस्वरा|प्रातःप्ता मृतस्यास्य वार्ता जल्पति पांडवी ॥२४॥ द्वितीयप्रहरे शांता वक्ति रामासमागमम् ॥ प्रदीप्तध्वनिना दुर्गा वायव्यां कलहं स्त्रिया ॥ २५॥ तृतीयप्रहरे शांता कन्यायाः कुरुते रुजम् ॥ तस्या एवं भवेन्मृत्युारुते विकृतस्वरैः ॥२६॥ चतुर्थप्रहरे शांता स्त्रियाः परनरार्थिताम् ॥ दीप्ता पांडविका ब्रूते परपुंसा समागमम् ॥ २७॥
॥टीका॥ पुनः प्रदीप्तश्चासौ ध्वनिश्च प्रदीप्तध्वनिः प्रदीप्तध्वनिना संयुक्ता प्रदीप्तध्वनिसंयुक्तावराही पंचतां मृत्यु वक्ति ॥२२॥ तुरीयेति ॥ तुरीयप्रहरे प्रतीच्या पश्चिमायां दिशि शांतादुर्गा मंगलप्रदा भवति अंशुभध्वनिना दीप्तस्वरा दुर्गा गृहहानिकरीमता २३॥ अत्यागमागममिति ॥ प्रातः प्रथमप्रहरे वायव्यां मधुरस्वरा शांतस्वरा पांडविका अत्यागमागमं ब्रूते,दीप्ता दीप्तस्वरा सा अस्य मृतस्य वार्ती जल्पति॥२४॥द्वितीयेति ॥ द्वितीयप्रहरे वायव्यां दिशि शांता दुर्गा रामासमागमं वक्ति प्रदीप्तध्वनिना प्रदीप्तस्वरा स्त्रिया कलहं वक्ति ॥२५॥ तृतीयेति ॥ तृतीयप्रहरे मारुते कोणे शांता पोदकी कन्यायाः रुजं रोगं कुरुते विकृतस्वरैः प्रदीप्तस्वरैः तस्याः कन्यायाःमृ. त्युभवेत् ॥ २६ ॥ चतुर्थेति ॥ चतुर्थप्रहरे वायव्यकोणे पांडविका शांता भवति
॥ भाषा ॥
सरे प्रहरंभ पश्चिमदिशामें शांता होय तो आयुधनकी क्षति करै. और फिर प्रदीप्तध्वनि करके युक्त पादकी होय तो मृत्यु करै ॥ २२ ॥ तुरीयोत ॥ चौथे प्रहरमें पश्चिमदिशामें शांता दर्गा मंगलकी देबेवारीहै और दीप्तस्वरा होयतो घरकीहानि करबेवारी ॥ २३ ॥ अत्यागमागममिति ॥ प्रथमप्रहरमें वायव्यकोणेमें शांतस्वरा पांडविका होय तो पुरुषको गमनागमन कहेहै
और दीप्तस्वरा होय तो वाकू मरेकी वार्ता कहै ॥ २४ ॥ द्वितीयेति ॥ दूसरे प्रहरमें वायव्य दिशामें दुर्गा शांता स्त्रीको समागम कहै और प्रदीप्तस्वरा होयतो स्त्रीकरके सहित कलह करावे ॥२६॥ततीयेति ॥ तृतीयप्रहरमें वायव्य कोणमें पोदकी शांता होय तो कन्याकू रोग कर. प्रदीप्तस्वरकरके ता कन्याकी मृत्यु होय ॥२६॥ चतुर्थेति ॥ चतुर्थ प्रहरमें वायव्यकोणमें पांडविका शांता होय तो स्त्रीकू परपुरुषकरकी प्रार्थना होय. जो दीप्ताहोय तो परपुरुष करके समागम होय ॥ २७ ॥
Aho ! Shrutgyanam