________________
पोदकीरुते भूपालमततथ्यादिक्प्रकरणम् । ( २२७ ) शांता तृतीययामे तु रोगभीतिप्रवर्धिनी ॥ चिरसंस्थायिनं गं दुर्गा वदति सुस्वरा ॥ १८ ॥ चतुर्थप्रहरे शांता चिरं वियुक्त संगमम् । दीप्तस्वरा पुनर्ब्रूते वार्तामक्षेमकारिणीम् ॥ १९ ॥ दुर्गा शुभस्वरा ते पश्चिमायां जलागमम् ॥ प्रातर्दीप्तस्वरा नूनं निवारयति वारिदान ॥ २० ॥ अर्थलाभा भवेद्यामे द्वितीये मधुरस्वरैः ॥ प्रदीप्तधूमितैरल्पं लाभं जल्पति पोदकी ॥ २१ ॥ तृतीयप्रहरे शांता वारुण्यामायुधक्षितिम् ॥ प्रदीप्तध्वनिसंयुक्ता वराही वक्ति पंचताम् ॥ २२ ॥
॥ टीका ॥
णां भयमादिशेत् । नैर्ऋत्ये दीप्ता दुर्गा हानिकरी भवति ॥ १७॥ शांतेति ॥ तृतीयया नैर्ऋत्ये शांतादुर्गा रोगभीतिप्रवर्धिनी भवति तु पुनः सुस्वरा दीप्ता दुर्गा चिरं चिरकालपर्यंत संस्थायिनं रोगं वदति ॥ १८ ॥ चतुर्थेति ॥ चतुर्थमहरे नैर्ऋत्यकोणे शांता पोदकी चिरं चिरकालेन वियुक्तसंगमं करोति वियुक्तस्य पुरुषस्य संगम मित्यर्थः पुनः दीप्तस्वरा पोदकी अक्षेमकारिणी वार्त्ता ब्रूते ॥ १९ ॥ दुर्गेति ॥ प्रातः प्रथमप्रहरे पश्चिमायां दिशि शुभस्वरा शांता पोदकी जलागमं ब्रूते च पुनः दीप्तस्वरा नूनं वारिदान्मेघान्निवारयति ॥ २० ॥ अर्थेति ॥ द्वितीये यामे प्रहरे पश्चिमायां दिशि शांता पोदकी मधुरस्वरैरर्थलाभा भवेत् । प्रदीप्ता सती प्रदीप्तधूमितैः स्वरैरल्पं लाभं जल्पति कथयतीत्यर्थः ॥ २१ ॥ तृतीयेति ॥ वराही तृतीयप्रहरे वारुण्यां दिशि शांता स्यात् तदा आयुधक्षितिं करोति आयुधानां क्षितिमित्यर्थः । ॥ भाषा ॥
होय तो हानि करै ॥ १७ ॥ शांतेति ॥ तीसरे प्रहरमें नैर्ऋत्यकोणमें शांता दुर्गा होय तो रोगभयइनकीवृद्धिकरै. और दीप्तस्वरा होय तो चिरकालताई स्थिर रहै ऐसो रोग होय ॥ ॥ १८ ॥ चतुर्थेति ॥ चौथे प्रहर में पोदकी नैर्ऋत्यकोणमें शांता होय तो बहुतकालसूं वियोग होयरह्यो होय ता पुरुषको समागमकरावे. फिर वोही पोदकी दीप्तस्वरा होय तो अक्षेमकरबेवारी वार्त्ताकूं कहे ॥ १९ ॥ दुर्गेति ॥ जो दुर्गा प्रथमप्रहरमें पश्चिम दिशा में शुभ होय तो जलको आगमन करे और दीप्तस्वरा होय तो मेघनकूं निवारण करै ॥ २० ॥ अथेति ॥ जो पोदकी द्वितीयप्रहर में पश्चिमदिशा में शांता होय मधुरस्वरनकरके अर्थ लाभ करे फिर प्रदीप्ता होय और प्रदीप्त धूमितस्वरन करके अल्पलाभकरे ॥ २१ ॥ तृतीयेति ॥ ती
Aho! Shrutgyanam