________________
( २५६ )
वसंतराज शाकुने - अष्टमो वर्गः ।
द्वितीeप्रहरे शांता रुजं जल्पति पांडवी || प्रदीप्तध्वनिनावाच्यां मृत्युं वाथ धनक्षयम् ॥ १३ ॥ राजप्रासादमाख्याति शांता यामे तृतीयके || दीप्तस्वरेषु दुर्गाया भूपतिर्याचते धनम् ॥ १४ ॥ शांता कांचनरत्नानि प्रदत्ते दक्षिणाश्रिता ॥ चतुर्थे प्रहरे दीप्ता स्वजनैरल्पकं कलिम् ॥ १५ ॥ पथिकः पीडितोऽभ्येति प्रातः शांतकरैः स्वरैः || दीप्तस्वरैस्तु नैर्ऋत्ये कुर्यात्तस्यैव पंचताम् ॥ १६ ॥ द्वितीयप्रहरे शांता चौराणां भयमादिशेत् ॥ दुर्गहानिकरी दीप्ता दुर्गा रक्षोदिगाश्रिता ॥ १७ ॥
॥ टीका ॥
सति ॥ १२ ॥ द्वितीयेति ॥ पांडवी द्वितीयप्रहरेऽवाच्यां दक्षिणस्यां शांता स्यात्तदा रुजं जल्पति प्रदीप्तध्वनिना मृत्युं वाथ धनक्षयं करोति ॥ १३ ॥ राजेति ॥ तृतीयके या दक्षिणस्यां दिशि शांता दुर्गा राजप्रासादं राजगहमाख्याति कथयति दुर्गायाः दीप्तस्वरेषु सत्सु भूपतिः धनं याचते ॥ १४॥ शांता इति ॥ चतुर्थे प्रहरे दक्षिणाश्रिता शांता पदकी कांचनरत्नानि प्रदत्ते दीप्ता स्यात्तदा स्वजनैरल्पकं कलिं करोति ॥ १५ ॥ पथिकेति ॥ प्रातः प्रथमप्रहरं नैर्ऋत्ये दुर्गा शांत करैः स्वरैः पथिकः पीडितोऽभ्येति आगच्छति तु पुनः दीप्तस्वरैस्तस्यैव पथिकस्यैव पंचतां मृत्युं कुर्यात् ॥ १६ ॥ द्वितीयेति ॥ द्वितीयप्रहरे रक्षोदिगाश्रिता शांता दुर्गा चौरा
॥ भाषा ॥
नकूं लाभ करे. प्रदीप्ता होय तो निश्चय गोगृह करे ॥ १२ ॥ द्वितीयेति ॥ दूसरे प्रहरमें दक्षिणदिशा में पांडवी शांता होय तो रोग करै प्रदीप्तध्वनिकरके मृत्यु वा धनको क्षय करे ॥ १३ ॥ राजेति ॥ तीसरे प्रहरमें दक्षिणदिशामें दुर्गाशांता होय तो राजगृहकी प्राकरे और दुर्गाके प्रदीप्तस्वर होंय तो राजा धनकी याचना करे ॥ १४ ॥ शांता इति ॥ चौथेप्रहरमें दक्षिणदिशा में शांता दुर्गा होय तो सुवर्ण रत्न देवे और दीप्ता होय तो स्वजननकरके अल्पकलह करावे ॥ १५ ॥ पथिकेति ॥ प्रथम प्रहरमें नैऋत्यकोणमें दुर्गाशांतस्वर करे तो मार्गीपीडायमान होय घर आवे और दीप्तस्वर करती होय तो ता मार्गीकी मृत्यु करे ॥ १६ ॥ द्वितीयेति ॥ दूसरे प्रहर में नैऋत्य में शांतादुर्गा चौरनको भयकरै और दीक्षा
Aho! Shrutgyanam