________________
पोदकीरुते भूपालमततथ्यादिप्रकरणम् । (२२५) आग्नेय्यां प्रथमे यामे शांता स्वल्पानिभीतिदा ॥ दीप्तस्वरा यदा दुर्गा रिपुणा दह्यते पुरम् ॥ ८॥ द्वितीयप्रहरे शांता कुर्यादग्निपरिक्षयम् ॥ दुर्गा दीप्तस्वरा मृत्युं करोत्यग्निदिशाश्रिता ॥९॥ तृतीयप्रहरे शांता धनवानेति बांधवः ॥ दुर्गाप्रदीप्ता चाग्नेय्यां मित्रमायाति याचकः ॥१०॥ चतुर्थप्रहरे शांता चाख्याति सुहृदागमम् ॥ दीप्ता पांडविका नृणामग्निस्था व्याधितो भयम् ॥११॥ प्राताम्यामुमा शां
ता प्रथमपहरे नृणाम् ॥ लाभं कुर्यात्प्रदीप्ता च ध्रुवंशंसति ... गोगृहम् ॥ १२॥
॥ टीका॥
दीप्ता तस्करतो भयं करोति ॥ ७॥ आग्नेय्यामिति ॥ आनेय्यां दिशि प्रथमे यामे दुर्गा शांता सती स्वल्पामिभीतिदा भवति तु पुनः दीप्तस्वरा यदा दुर्गा तदा रिपुणा पुरं दह्यते ॥ ८॥ द्वितीयति ॥ द्वितीयप्रहरे यदि अग्निदिशाश्रिता सती दुर्गा शांता भवति तर्हि अग्निपरिक्षयं कुर्यात् यदि दीप्तस्वरा भवति तर्हि मृत्युं करोति ॥ ९ ॥ ॥ तृतीयेति ॥ तृतीयप्रहरे यदा दुर्गा आग्नेय्यां दिशि शांता भवति तदा बांधवः धनवानेति प्रदीप्ता सती चेद्याचकः मित्रमायाति ॥१०॥ चतुर्थेति॥चतुर्थप्रहरे पां. डविका अमिस्था सती शांता भवति तदा सुहृदागममाख्याति च पुनः प्रदीप्ता दुर्गा नृणां व्याधितो भयं करोति ॥ ११ ॥ प्रातरिति ॥ याम्यां दिशि उमा पांडविका प्रथमप्रहरे शांता चेद्भवति तदा नृणां लाभं कुर्यात् पुनःप्रदीप्ता सती गोगृहं ध्रुवं शं
॥ भाषा॥ होय तो निश्चौरता करै. जो दीप्ता होय तो चौरते भय करै ॥ ७ ॥ आनेय्यामिति ॥ प्रथ. म प्रहरमें अग्निकोणमें दुर्गा शांता होय तो अल्पाग्नि करके भय देवै. जो दीप्तस्वरा होय तो वैरीकरके पुर जरजाय ॥ ८ ॥ द्वितीयेति ॥ दूसरेप्रहरमें दुर्गा अग्निदिशामें शांता होय तो अग्निको क्षय करै. जो दीप्तस्वरा होय तो मृत्यु करै ॥ ९ ॥ तृतीयति ॥ तीसरे प्रहरमें अग्निदिशामे शांता होय तो धनवान् बांधव आवै और प्रदीप्ता होय तो मित्र याचना करबे आवे ॥ १० ॥ चतुर्थेति ॥ चौथे प्रहरमें अग्निकोणमें स्थित पांडविका शांता होय तो सुहृदजननको आगमन कहै है. और दीप्ता होय तो मनुष्यनकुँ व्याधिते भयकर ॥ ११ ॥ ॥ प्रातरिति ॥ प्रातः काल प्रथम प्रहरमें पांडविका दक्षिणदिशामें शांता होय तो मनुष्य
१५
Aho ! Shrutgyanam