________________
(२२४) वसंतराजशाकुने-अष्टमो वर्गः। कीलिकीलिस्तथा नादः कीतुकीतुरिति स्वरः ॥ प्रदीप्तो दीप्तसंयोगाच्छांतः शांतप्रसंगतः ३॥ पूर्वस्यां प्रथमे यामे दुर्गा शांता भयप्रदा ॥ दीप्ता तु मरणं कुर्यादित्युक्तंपूर्वसूरिभिः ॥ ४॥ द्वितीये प्रहरे प्राच्यां शांता लाभप्रदा मता ॥ प्रदीप्तस्वरसंयुक्ता दुर्गा स्वस्यार्थकारिणी ॥५॥ तृतीयप्रहरे प्राच्यांशांता सर्वार्थदायिनी ॥ दीप्तस्वरा पुनः कु र्यादुर्गा हीनफलं नृणाम् ॥६॥ चतुर्थप्रहरे दुर्गा शांता पूर्वदिगाश्रिता निश्चौरत्वं समाख्याति दीप्ता तस्करतो भयम्॥
॥ टीका ॥
कुचीकुरिति चीचीचिलिकुरिति विरावास्तादृशाः नामतो दीप्ताः स्युः ॥ २ ॥ की लिरिति ।। कीलिकीलिरिति नादस्तथा कीतुकीतुरिति स्वरः दीप्तसंयोगात्प्रदीप्तो भवति शांतप्रसंगतः शान्तो भवति ॥ ३ ॥ पूर्वस्यामिति ॥ पूर्वस्यां दिशि दुर्गा प्रथमे यामे शांताभयप्रदा भवति तु पुनः दीना मरणं कुर्यादिति पूर्वसूरिभिः उक्तम् ॥ ४ ॥ द्वितीयेति ॥ दुर्गा प्राच्यां दिशि द्वितीयप्रहरे शांता लाभप्रदा मताप्रदीसस्वरसंयुक्ता सती दुर्गा स्वस्यार्थकारिणी भवति ॥ ५॥ तृतीयेति ॥ प्राच्यां दिशि तृतीये प्रहरे शांतासर्वार्थदायिनी भवति पुनः दीप्तस्वरा दुर्गा नृणां हीनफलं कुर्यात् ॥ ६॥ चतुर्थति ।। दुर्गा चतुर्थे प्रहरे पूर्वदिगाश्रिता सती निश्चौरत्वं समाख्याति
॥ भाषा॥
चिरिचिरिः चीकुचाकुः चीचीचिलिकुः ये शब्द दीत है ॥ २ ॥ कीलिकोरिति ।। की . लिकीलि: ये नाद और कीतुकीतु ये स्वर दीप्तदिशादिकनके संयोगते प्रदीप्तहोयहैं. और शांतके प्रसंगते शांत होय हैं ॥ ३ ॥ पूर्वस्यामिति ॥ जो दुर्गा प्रथम प्रहरमें पूर्वदिशामें शांता होय तो भयकी देबेवारी होय. जो दीप्त होय तो मरण करै ये पूर्व कविनके वाक्य हैं ॥ ४ ॥ द्वितीयेति ॥ जो दूसरे प्रहरमें दुर्गा पूर्व दिशामें शांता होय तो लाभ देवै और दीप्तस्वरकरके संयुक्त होय तो आपके अर्थकी करबेवाली होय ॥ ५ ॥ तृतीयति ॥ दुर्गा तीसरे प्रहरमें पूर्वदिशामें शांता होय तो सर्व अर्थकी देबेवारी होय. और जो दीप्तस्वरा होय तो मनुष्यन कू हीन फल करे ॥ ६ ॥ चतुर्थेति ॥ चौथे प्रहरमें दुर्गा पूर्व दिशा में स्थित होयकर शांतत
Aho! Shrutgyanam