________________
( २२३ )
पोदकीरुते भूपालमततथ्यादिप्रकरणम् । एवं प्रकरणानीह विंशतिः पोदकीरुते ॥ शतान्येषु च चत्वारि वृत्तानां सर्वसंख्यया ॥ १२ ॥ इति वसंतराजशाकुने पोदकीरुते सप्तमो वर्गः ॥ ७ ॥ बहिर्गृहे वाथ कृतास्थितीनां पुंसां यदाख्याति फलं वराही ॥ दिक्कालमानादुपशांतदीप्ता निगद्यते तत्प्रकटं समस्तम् ॥ ॥१॥चिलिचिलिरिति शांतः शूलिशूलिनैिनादश्चिकुचिकुरिति शब्दः कूचिकूचिस्तदर्थम् ॥ चिरिचिरिरिति दीत श्रीकुचीकुश्व चोचीचि लिकुरिति विरावस्तादृशः कृष्णिकायाः ॥ २ ॥
॥ टीका ॥
एवमिति । एवं पूर्वोक्तप्रकारेण इहास्मिन् पोदकीरुते विंशतिः प्रकरणानि भवंति एषु संख्यया वृत्तानां चत्वारि शतानि भवंति ॥ १२ ॥ इति वसंतराज इति ॥ इति समाप्तौ वसंतराजशाकुने इह पोदको विचारिता अन्यानि विशेषणानि पूर्ववत् ॥ १३ ॥ इति शत्रुंजयकर मोचनादिमुकृतकारि महोपाध्यायश्रीभानुचंद्रगणिभिर्विरचितायां वसंतराजटीकायां पोदकीरुते सप्तमो वर्गः ॥ ७ ॥ बहिरिति ॥ यद्वराही बहिर्वाथ गृहं कृतस्थितीनां पुंसां फलमाख्याति तदिक्कालमानादुपशांत दीप्तात्समस्तं प्रकटं निगद्यते ॥ १॥ चिलीति ॥ कृष्णिकाया चिलिचिलि-' रिति शब्दः शांतः शूलिशूलिरिति निनादः चिकु चिकुरिति शब्दः कूचिकूचिरिति शब्दस्तदर्थं नाम शांताः स्युः चिरिचिरिरिति शब्दः दीप्तो भवति च पुनश्ची
॥ भाषा ॥
एवमिति । या पोदकीरुत में वीसप्रकरण हैं इनमें समग्र संख्या करके चारसौ श्लोक हैं ॥ १२ ॥ इति श्री जटाशंकरतनयज्योतिर्विच्छ्रीधरविरचितायां वसंत राजशाकुनभाषाटीकायां वृत्तकारणम् ॥ इति सप्तमो वर्गः समाप्तः ॥७॥
॥ बहिरिति ॥ बाहर स्थित होंय वा घरमें स्थित होयें उन पुरुषनकूं वराही जो फल कहै है सो दिशा कालके प्रमाणसूं हुये जो शांत दीप्त तिनें समस्त प्रकट कहैं हैं ॥ १ ॥ चिलीति ॥ कृष्णिकाकें चिलिचिलिः शूलिशूलि: चिकुचिकुः कूचिकूचि: ये शब्द शांत हैं और
१ कथयतीति शेषः २ फलितार्थोऽयम् ।
Aho! Shrutgyanam