________________
(२२२) वसंतराजशाकुने-सप्तमो वर्गः। गमनागमनाहाने त्वेकादश त्रयोदशे ॥ दशपंच च वृत्तानि यात्रासंज्ञे चतुर्दशे ॥ ८॥ वृत्तानि सत्यसत्याख्ये नव पंच दशे तथा॥ वृष्टिप्रकरणे विंशत्यथै द्वौ षोडशे पुनः ॥९॥ एकादश सप्तदशे धान्यनिष्पत्तिनामनि ॥ अर्घप्रकरणे सप्त वृत्तान्यष्टादशे तथा ॥ १० ॥ वृत्तान्येकोनविंशे तु सप्त जीवितसंज्ञके ॥ स्युर्विंशतितमे त्वष्टौ विंशतिश्च सुखाभिधे ॥११॥
॥ टीका।
त्तानां व्यधिकविंशतिः प्रोक्ता द्वादशे गर्भप्रकरणे वृत्तविंशतिर्भवति ॥ ७॥ गम नेति ॥ गमनागमनाख्ये त्रयोदशे प्रकरणे एकादशवृत्तानि स्युः यात्रासंज्ञे चतुर्दशे प्रकरणे पंचदश वृत्तानि स्युः ॥ ८॥ वृत्तानीति ॥ सत्यसत्याख्ये पंचदशे नव वृत्तानि तथा षोडशे वृष्टिसंज्ञे वृत्तानां द्वाविंशतिः स्यात् ॥ ९॥ एकादश इति ॥ धान्यनिष्पत्तिसंज्ञे सप्तदशे चैकादश वृत्तानि स्युः ॥ तथा अर्घाख्यके अष्टादशे सप्त वृत्तानि सन्तीति शेषः ॥ १० ॥ वृत्तानीति ॥ जीवितसंज्ञके एकोनविंशे सप्त वृत्तानि स्युः शुभाभिधे विंशतितमे अष्टाविंशतिश्च वृत्तानि स्युः॥
॥ भाषा॥
बारमो गर्भप्रकरण तामें बीस श्लोक हैं ॥ ७ ॥ गमनेति तरवों गमनाऽऽगमन प्र. करण तामें ग्यारह श्लोक हैं चौदवों यात्रा संज्ञा नाम तामें पन्द्रह श्लोक है ॥ ८ ॥ वृत्तानीति ॥ पंद्रमो सत्यसत्याऽऽख्यनाम प्रकरण तामें नौ श्लोक हैं. सोलवों वृष्टिप्रकरण तामें बाईस श्लोक हैं ॥ ९ ॥ एकादशेति ॥ सत्रमो धान्यनिष्पत्तिनामप्रकरण तामें ग्यारह श्लोक हैं और अटारमा अर्घप्रकरण तामें सात श्लोक है ॥ १० ॥ वृत्तानीति ॥ उन्नीसमो जीवितसंज्ञानाम प्रकरण तामें सात वृत्तहैं और बीसमो सुखादिप्रकरण तामें अट्ठाईस श्लोकहैं ।।
१ अत्र च्छन्दोभङ्गाभिया गुरुत्वन्न । २ असाध्वेव ।
Aho! Shrutgyanam