________________
पोदकीरुते वृत्तप्रकरणम् ।
( २२१ ) वृत्तद्वात्रिंशता पूर्वमधिवासनसंज्ञकम् ॥ द्वितीयं शांतदीताख्यं वृत्तैः षोडशभिः स्मृतम् ॥ २ ॥ स्यात्पंचदशभिर्वृत्तैस्तृतीयं च स्वराभिधम् ॥ चतुर्थे शुभचेष्टाख्ये वृत्तान्युक्तानि षोडश ॥ ३ ॥ वृत्तान्यशुभचेष्टाख्ये पंचमे पंचविंशतिः ॥ गतिप्रकरणं षष्टं पंचविंशतिवृत्तकम् ॥ ४ ॥ उक्ता यात्राप्रवेशादौ सप्तमे च द्विसप्ततिः॥ उक्तानि हंसचाराख्ये वृत्तानि द्वादशाष्टमे ॥ ५ ॥ राज्याभिषेकसंज्ञेऽष्टौ वृत्तानि नवमे तथा ॥ दशमे विंशतिः षट् च संधिविग्रहनामके ॥ ६ ॥ एकादशे विवाहाख्ये प्रोक्ता त्र्यधिकविंशतिः ॥ गर्भप्रकरणे प्रोक्ता द्वादशे वृत्तविंशतिः ॥ ७ ॥
॥ टीका ॥
रणानां क्रमतः अभिधाः प्रोच्यते ॥ १ ॥ वृत्तेति ॥ आद्यमधिवासनसंज्ञं प्रकरणं वृत्तद्वात्रिंशता स्यात् द्वितीयं शांतदीप्ताख्यं षोडशभिः वृत्तैः स्मृतम् ॥ २ ॥ स्यादिति ॥ तृतीयं स्वराभिधं पंचदशभिः वृत्तैः स्यात् शुभचेष्टाख्ये चतुर्थे प्रकरणे षोडश वृत्तान्युक्तानि ॥ ३ ॥ वृत्तानीति च अशुभचेष्टाख्ये पंचमे प्रकरणे पंचविंशतिवृत्तानि स्युः गतिप्रकरणं षष्ठं पंचविंशतिवृत्तकं भवति ॥ ४ ॥ उक्तेति ॥ यात्राप्रवे शादौ सप्तमेद्विसप्ततिः वृत्तानाम् उक्ता अष्टमे हंसचाराख्ये द्वादश वृत्तानि उक्तानि ॥ ॥ ५ ॥ राज्येति ॥ राज्याभिषेक संज्ञाख्ये नवमे अष्टौ वृत्तानि स्युः संधिविग्रहनामनि दशमे प्रकरणे विंशतिः षट् च वृत्तानि स्युः॥ ६ ॥ एकेति ॥ एकादशे विवाहाख्ये वृ
॥ भाषा ॥
श्लोकनकी संख्या अब कहें हैं ॥ १ ॥ वृत्तेति ॥ प्रथम अधिवासननाम प्रकरण वामें बत्तीस श्लोक हैं. दूसरी शांतदतिनाम प्रकरण तामें सोलह श्लोकं कहे हैं ॥ २ ॥ स्यादिति ॥ तीसरी स्वरनामप्रकरण तामें पंद्रह श्लोक हैं. चौथो शुभचेष्टानाम तामें सोलह श्लोक हैं ॥ ३ ॥ वृत्तानीति ॥ अशुभ चेष्टा नाम पंचमप्रकरण तामें पच्चीस श्लोक हैं. छठो गतिप्रकरण ता पच्चीस श्लोक हैं | ४ ॥ उक्तेति ॥ सातमो यात्राप्रवेशादि प्रकरण तामें बारह श्लोक हैं ॥ ५ ॥ राज्योति ॥ नौमो राज्याभिषेक नाम विवाहप्रकरण तामें आठ श्लोक हैं दशमो विग्रहनाम तामै छब्बीस श्लोक हैं ॥ ६ ॥ एकादश इति ॥ ग्यारमो प्रकरण तामें तेईसश्लोक हैं
Aho ! Shrutgyanam.