________________
( २२०) वसंतराजशाकुने-सप्तमो वर्गः। वैराग्यकष्टाश्रयणेन तात्रैकालबोधाय भवेन योगः ॥ यदृच्छया भोगभुजां सुखेन यादृराणां शकुनाभियोगः ॥ ॥४०१॥अभ्यूह्य सवै शकुनं विपश्चित्तदन्वयाच्च व्यतिरेकतश्च ॥ अतींद्रियो यः परिनिश्चिनोति स स्वर्णपुष्पां विचिनोति पृथ्वीम् ॥ ४०२॥ इति वसंतराजशाकुने पोदकीरुते सुखादिप्रकरणं विंशतितमं समाप्तम् ॥ २० ॥ प्रतिप्रकरणं वृत्तसंख्येदानीमुदीर्यते ।। सर्वप्रकरणानां च प्रोच्यते क्रमतोऽभिधाः॥१॥
॥टीका ॥ कालमन्वयव्यतिरेकाभ्यामितिये प्रश्ननिश्चयकृतः पुरुषास्ते शकुनस्य फलं प्राप्नुवंति ये प्रष्टमेव न विदंति ते शकुनस्य फलं न लभते ॥४०॥ वैराग्य इति ॥ वैराग्यकष्टाश्रयणेन तादृक् त्रैकालबोधाय न भवेत् । यादृक् यदृच्छया भोगभुजा नराणांशकुनाभियोगः त्रैकालबोधाय स्यात् ।। ४०१॥ अभ्यूह्येति ॥ सर्व शकुनमभ्यूह्य अतींद्वियो यो दिव्यचक्षःविपश्चित् तदन्वयात् व्यतिरेकतश्च कार्य परिनिश्चिनोति स स्वर्णपुष्पां पृथिवीं चिनोति ॥ ४०२॥ इति शत्रुजयकरमोचनादि-मुकृतकारि-महोपाध्याय-श्रीभानुचंद्रविरचितायां वसन्तराजटीकायां पोदकीरते मुखादिप्रकरणं विंशतितमं समाप्नम् ॥२०॥ प्रतिप्रकरणमिति ॥ इदानी प्रतिप्रकरणं वृत्तसंख्या उदोर्यते तथा सर्वप्रक
॥ भाषा॥ प्रश्नकरके निश्चय करैहैं ते शकुनको फल नहीं प्राप्त हो हैं ॥ ४०० ॥वैराग्यं इति ॥ वैराग्य करके कष्ट पाय पाय करके भूत भविष्य वर्तमानको ज्ञान नहीं होय है यदृच्छाकरके भोगभोगे, तिन मनुष्यनकू शकुनयोग त्रैकालिकज्ञानके जानबेके लिये हैं ।। ४०१ ॥ अभ्योति जो संपूर्ण शकुननकू जानकरके दिव्यचक्षु होयं सर्वकार्यकू निश्चय कर है वो विद्वान् पुरुष शकुननके प्रभावसूं स्वर्णके पुष्प जामें ऐसी पृथ्वीकू ढूंढ लेहै ॥ इति श्रीजटाशंकरतनय-श्रीधरविरचितायां श्रीवसंतरानशाकुने भाषाटी
कायां पोदकीर्ते मुखादिप्रकरणं विंशतितमं समाप्तम् ॥ २० ॥ प्रतिप्रकरणामिति ॥ या सप्तमवर्गमें जे बीस प्रकरण तिनके नाम और प्रकरण प्रकरणके
Aho! Shrutgyanam