________________
पोदकीरुते जीवितमरणप्रकरणम् । (१११) रुक्शस्त्रघातादिनिपीडितानां बूमोऽधुना जीवितजीवनाशौ ॥ यथादिशेत्पांडविकाप्रसादादाश्चर्यमुत्पादयते मनुष्यः३६८॥ किमेष जीविष्यति पृच्छयमाने प्राणी चिरं जीवति दक्षिणायाम् ॥ मरिष्यतीत्येष तु पृच्छयमाने प्राणी चिरं जीवति चोद्धतायाम् ॥३६९॥ या वामगा तोरणसंनिवेशे तारा नु या याति निवृत्तिकाले ॥ जिजीवि मारयते ध्रुवं सा सैव ध्रुवं जीवयते मुमूर्षुम् ॥ ३७० ॥ वामा चेष्टा वामतो यानमस्या दीप्तं स्थानं भाषणं दक्षिणेन ॥ भक्ष्योत्सर्गों वृक्षतश्चावरोहो विष्टामूत्रं पक्षिणा विप्रलंभः ॥ ३७१॥
॥ टीका ॥ दुःखप्रदं भवति । यत्रापरत्र भूमौ गता तेषु वर्षेषु मरणमादिशेत् ॥३६७॥ गिति यथा पांडविका आदिशेत् तथा रुक्शस्त्रघातादिनिपीडितानां जीवितजीवनाशी वयं ब्रूमः यत्प्रसादान्मनुष्यः आश्चर्यमुत्पादयते ॥ ३६८ ॥ किमेषेति ॥ किमेष जीविष्यतीति पृच्छयमाने पोदकी दक्षिणायां तदा प्राणी चिरं जीवति । तु पुनः एष मरिष्यतीति पृच्छयमाने पोदकी उद्धृतायां तदा प्राणी चिरं जीवति ॥३६९॥ या पामेति ॥ तोरणसंनिवेशे या वामगा भवति तु पुनः निवृत्तिकाले या तारा याति सा ध्रुवं जिजीविषु मारयते सैव ध्रुवं मुमूर्षु जीवयते ॥ ३७० ॥ वामेति ॥ वामचेष्टा वामतोयानमस्या देव्याः दीप्ते स्थले स्थानं स्थितिः दक्षिणेन भाषणं शब्दः
॥ भाषा॥
की देनेवारी जाननी इनते न्यारीबची भूमिमें तारा होय तो उनवर्षनमें मरण कहनो ॥ ३६७ ॥ रुगिति ।। जैसो पांडविका कहैंहैं तैसोही रोगशस्त्रवातादिकनकर पीडायमान होय रहै तिनको जीवननाश हम कहैहैं जाकी कृपाते मनुष्य आश्चर्य प्रगटकरै ॥ ३६८ ॥ किमेषइति ॥ ये कहा जीवेगो ऐसे पूछे तब पोदकी दक्षिणा होय तो प्राणी चिरकालताई जीवे ये मर जायगो ऐसो प्रश्न करै तब पोदकी उद्धृता होय तो प्राणी चिरकाल ताई जीवै ॥ ३६९ ॥ या वामगेति ॥ तोरणके प्रवेशमें जो वामगा होय और निवृत्ति होतीसमयतारा होय तो निश्चयही जीवेकी इच्छा जाकू होय ताय तो मारै ओर वोही श्यामा मरबेकू. जाकू इच्छा होय ताय जिवावे ॥ ३७० ॥ वामेति ॥ पोदकीकी बामचेष्टा होय, वाममाऊं दीप्तस्थानमें
Aho ! Shrutgyanam