________________
( २१०) वसंतराजशाकुने-सप्तमो वर्गः। विभज्य भूमित्रितयं क्रमेण तेषु क्षिपेत्पण्यलवान्समस्तान् ॥ तस्याघहानिः खलु यत्र वामा महर्घता तस्य तु यत्र तारा ॥३६९ ॥वामारवा दक्षिणतः प्रयाति श्यामा शांत सेवते चेत्प्रदेशम् ॥ पुंसां यस्मिन्संगृहीते हृदिस्थे तं क्रीणीयाद्विक्रयार्थ पदार्थम् ॥ ३६६॥ इति पो० समर्घम० प्र० ॥१८॥ आयुवर्षशतं हि विंशतियुतंप्रायो नराणां भवेन्न्यस्तं तद्धरणीत्रयं त्रिगणितं यत्रावनौ दक्षिणा ॥ तावद्वत्सरमायुरिष्टमुदितं दीतेऽत्र दुःखप्रदंभूमौ यत्र गता परत्रमरणं वर्षेषु तेष्वादिशेत् ३६७
॥ टीका ॥ दुर्लभमपि धान्यमवश्यं समर्थी कुरुते अतिमात्रमतिशयेनेत्यर्थः ॥ ३६४ ॥ विभज्येति ॥ भूमित्रितयं विभज्य क्रमेण तेषु पण्यलवान्समस्तान क्षिपेत खलु निश्चयेन यस्य वामा तस्याहानिः । यस्य तारा तस्य महर्षता स्यात् ॥ ३६५ ॥ वामेति ॥ या पोदकी वामारवा दक्षिणेन प्रयाति चेत्प्रदेशं शांत सेवते तदा पुंसां नृणां संगृहीते हृदिस्थे यस्मिन्पदार्थ तं विक्रयार्थ पदार्थ क्रिणीयात् ॥ ३६६ ॥ इति शत्रुजयकरमोचनादिसुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां
वसंतराजटीकायां पोदकीरते समर्घमहर्घप्रकरणमष्टादशम् ॥ १८॥ आयुरिति ॥ प्रायो मानुषे विंशतियुतं वर्षशतमायुर्भवेत् तत्रिगणितं धरणीत्रयं न्यस्तं भवति यत्रावनौ दक्षिणा स्यात् तावद्वत्सरमायुरिष्टमुदितम् । दीप्ते अत्र
॥ भाषा॥
णकं करती होय ऐसी पोदकी दुर्लभ धान्यकू अवश्य अत्यंत सस्तो करैहै ॥ ३६४ ॥ वि. भज्येति ॥ तीन भूमीनको विभाग करके उन भूमीनमें सब वस्तुनके कणा लेकर डाल दे फिर जाके पोदकी वामा होय ता वस्तुकी हानि होय और जाके श्यामा जेमनी होय ताकी महर्षता होय ॥ ३६५॥ वामेति ॥ जो पोदकी वाममें शब्दकर दक्षिणमें आय जो शांतदेशमें स्थित होय तो पुरुषनके संग्रह कियो पदार्थ मनमें बेचवेकू करतो होय तो बेचदेवै ॥ ३६६ ॥ इतिश्रीवसंतराजभाषाटीकायांपोदकीरुतेसमप्रमहर्षप्रकरणमष्टादशम् ॥१८॥
॥ आयुरिति ॥ मनुष्यकी एकसौ वीसवर्षकी आयुहै ताकी तीन पृथ्वी चालीसचालीस वकी करनी, जा पृथ्वीमें तारा दक्षिण होय उतने वर्षकी आयु जाननी और दप्तिभूमिमें होयतो दुःख
Aho! Shrutgyanam