________________
( ११२ )
वसंतराजशाकुने - सप्तमो वर्गः ।
नाशत्रासौ मूर्द्धदेहप्रकं पादधोमुखं वेत्यमूनि क्रमेण || शांताशेषव्याधिबाधानुबंधं दीर्घं कालं जीवयंते मुमूर्षुम् ३७२ ॥ युग्मम् ॥ तारा स्त्रीणां व्याधिनाशं विधत्ते वामा मृत्युं दीर्घतां वा गदस्य || शांते प्रश्न शांतिदं शांतमेव प्रश्ने दीप्ते शोभनं स्यात्प्रदीप्तम् ॥ ३७३ ॥ आमयनाशनमौषधमेतत्पृष्ट इति प्रतिलोमगतिर्या ॥ हंति रुजं सरुजोऽचिरतः सा प्रश्नविपर्ययतस्त्वनुलोमा ॥ ३७४ ॥
॥ टीका ॥
.
भक्ष्योत्सर्गी वृक्षतश्चावरोहः विष्ठामूत्रं पक्षिणा विप्रलंभः वियोगः ॥ ३७१ ॥ नाशेति ॥ नाशत्रासौ मूर्धदेहप्रकंपौ अधोमुखं वेत्यमूनि चेष्टाविशेषाणि स्युः तदा शांताशेषव्याधिवाधानुबंधमिति शांताः अशेषाः समस्ताः व्याधिवाधायाः अनुबंधाः परंपरा यत्र स तथा असौ मुमूर्षुः विदीर्घ कालं जीवति ॥ ३७२ ॥ युग्मम् ॥ तारेति ॥ तारा स्त्रीणां व्याधिनाशं विधत्ते वामा मृत्युं वा गदस्य दीर्घतां शांतप्रश्ने शांतिदं शांतमेव स्याद्दीप्ते प्रश्ने दीप्तमेव शोभनम् ॥ ३७३ ॥ आमयेति ॥ आमयनाशनमौषधमेतत् इति पृष्ठे या प्रतिलोमगतिः सा सरुजोऽपि अचिरतः रुजं हंति प्रश्नविपर्ययतस्तु अनुलोमा शुभा ॥ ३७४ ॥
॥ भाषा ॥
जाय और दक्षिणमाऊं शब्दकरे और भक्ष्यवस्तुको त्यागकरै और वृक्षपेसूं उतरती होय और विट्त्रकरे और पक्षी करके वियोग होय ॥ ३७१ ॥ नाशेति ॥ मस्तक और देहकंपा नाश और त्रास ये होंय और नीचो मुख होय और पहले श्लोक में चेा कही ते होय तो मरवालाकी सब व्याधि और बाधा अनेक प्रकारकी शांत होम करके दीर्घकालपर्यंत जीवे || ३७२ || तारेति ॥ श्यामा तारा होय तो स्त्रीनकी व्याधि नाश करे. और वामा होय तो मृत्यु वा रोगकी वृद्धि होय और शांतप्रश्नमें तो शांतशकुन शांतिको देबेवारो है. और दीप्तप्रइनमें दीप्तशकुन शुभ है ॥ ३७३ ॥ आमयेति । ये औषय रोगकुं नाश करबेवारो है ऐसो प्रश्नकरे तब जो श्यामा प्रतिलोम गमन करे तो रोगी के रोगकूं शीघ्रही दूर करे. और जो विपरीत प्रश्नकरे तो इयामा अनुलोमा होय तो शुभ करे. नहीं तो अशुभ जाननो ॥ ३७४ ॥
.
१ फलितार्थकथनमिदम् ।
Aho! Shrutgyanam