________________
(२०८). वसंतराजशाकुने-सप्तमो वर्गः ।
सौम्यारवा भूत्रितयेऽपि भूत्वा तारा नितान्तं रम्त्रयति प्रशा न्तम् ॥ स्यादुद्धतकापि यदा निवृत्तौ श्यास्यं भवेद्भरिफलं तदानीम् ॥ ३५८ ॥ स्यादुद्धृता यायवनित्रयेऽपि निवृत्तिकाले यदि दक्षिणातत्॥ सिद्धोऽपि यतार्थतया परार्थों त्रीहिर्बत्रीहिसमासवपस्यात् ॥ ३५९॥ इति धान्यनिष्पत्तिप्रकरणं सप्तदशम् ॥ १७॥ पण्यं मामर्घ यपि वामहर्घभावीति यस्मादवगम्यमेतत्॥ ब्रूमोऽथ यत्रावगते समस्ता कृतार्थतास्यादणिजां गृहेऽपि ॥३६०॥
॥टीका॥ स्य सर्वनाशः स्यात् । अर्द्धवामा पुनः अर्द्धशस्यं नाशयति ॥ ३५७ ॥ सौम्यारवेति ॥ यदि भूत्रितयेपि सौम्यारवा भूत्वा तारा नितांतं प्रशांतं श्रयति यदा निवृत्तौ उतैकापि स्यात् तदा शस्यं भूरिफलंभवेत् ॥ ३५८ ॥ स्यादिति ॥ पद्यवनित्रयेपि उद्धृता स्यात् यदि पुनः निवृत्तिकाले दक्षिणा स्यात् तदा युक्तार्थतयापि सिद्धोऽपि बीहिः पदार्थः स्यात् । किंवत् बहुव्रीहिसमासवत् ॥ ३५९ ॥ इति शत्रुञ्जयकरमोचनादिमुकृतकारिमहोपाध्यायश्रीभानुचंद्रविरचितायां
वसंतराजटीकायां पोदकीरुते धान्यनिष्पत्तिप्रकरणं सप्तदशम्॥१७॥ पण्यामिति ॥ पण्यं क्रयाणकं समर्घ स्वल्पमूल्यं यदि वा महर्घ बहुमूल्यं भावाति यस्मादवगम्यते तद्भूमः ॥ यथाति अस्मॅिल्लोके यस्मिन्नवगतेसति वणिजां गृहेऽपि
॥ भाषा। पूर्ण होय तो धान्यकी पूर्ण उत्पत्ति होय.जो अर्द्धतारा हाय तो अर्धधान्यकी उत्पत्ति होय और वाम होय तो सर्व धान्यको नाश होय. और अर्द्धवामा होय तो अर्ध अन्नको नाश होय ॥ ३५७ ॥ सौम्यारवेति ॥ जो तीनों पृथ्वीमें सौम्य शब्द कर निरन्तर शांतस्थानमें स्थित होय जो निवृत्तिमें उद्धृता होय तो अन्न बहुत फलवान् होय ॥ ३५८ ॥ स्यादिति ॥ जो श्यामा तीनों पृथ्वीमें उद्धृता होय जो फिर निवृत्तिकालमें दक्षिणा होय तो योग्यतासू सिद्ध भी होय गयो ब्रीहि अन्न चावल तोभी परार्थही होय स्वार्थमें नहीं होय ॥ ३५९ ॥ इति श्रीजटाशंकरतनयज्योतिर्विच्छीधरविरचितायां वसंतराजभाषारीकायां
पोदकीरुते धान्यनिष्पत्तिप्रकरणंसप्तदशम् ॥ १७ ॥ पण्यमिति ॥ जो वस्तु खरीदनी है वो वस्तु महँगी होयगी वा सस्ती होयगी के
Aho! Shrutgyanam