________________
( २०२ )
वसंतराजशाकुने - सप्तमो वर्गः ।
खगा खं वारुणमुच्चरंतो यद्यंतरिक्षं प्रविलोकयंति ॥ तथाविधास्ते यदि वा प्रभूता विशंति नीडं तदुशंति वृष्टिम् ॥ ३३६ ॥ प्राग्भूमिकायां जलपातमादौ द्वितीयभूमौ यदि मध्यभागे ॥ तृतीयभूमावथ चेत्तदंते प्रदक्षिणं पांडविका करोति ॥ ॥ ३३७ ॥ दीप्तं स्वरं वा यदि याति तारा वंध्यांगनाया इव वा च दीप्तिः ॥ तत्प्रावृषः पीनवनोन्नतानां पयोधराणामपयोधरत्वम् ॥ ३३८ ॥ प्रदक्षिणं भूत्रितयाद्बहिश्च कुवैति दुर्गाः कृतवारिशब्दाः || वर्षास्वतीतासु तदातिबही स्याहष्टिरल्पापि न चांतराले ॥ ३३९ ॥
॥ टीका ॥
खगा इति ॥ यदि खगाः वारुणमाप्यं रवं शब्दमुचरतः अंतरिक्षं व्योम प्रविलोकयति यदि वा प्रभूतास्तथाविधाः नीडं विशंति तदा वृष्टिमुशंति कथयंति ॥ ३३६ ॥ प्रागिति ॥ प्राग्भूमिकायां यदि पांडविका प्रदक्षिणं करोति तदा आदौ जलं स्यात् । यदि द्वितीयभूमौ प्रदक्षिणं करोति तदा मध्यभागे जलं स्यात् अथ चेत्तृतीयभूमौ प्रदक्षिणं करोति तदा प्रांते जलं स्यात् ॥ ३३७ ॥ दीतमिति ॥ यदि पोदकी दीप्तस्वरं तारा याति तदा वंध्यांगनाया इव दीप्तिर्भवति तत्प्रावृषः पीनघनोन्नतानां पयोधराणामभ्राणाम् अपयोधरत्वं स्यात् ॥ ३३८ ॥ प्रदक्षिणमिति भूत्रितयाद्बहिश्चेदुर्गाः कृतवरिशब्दाः प्रदक्षिणं कुर्वति तदा वर्षासु अतीतामु बह्वी वृष्टिः स्यात् । अंतराले अल्पापि न स्यात् ॥ ३३९ ॥
॥ भाषा ॥
उतनेही दिवसपर्यंत मेघ पृथ्वीकूं नौकासूं तिने लायक करदेवे ॥ ३३५ ॥ खगा इति ॥ जो पक्षी आप्य नाम जलशब्द उच्चारण करत आकाशमें देखे, अथवा बहुत होजाग, वा नीड ( घूसुंआला में ) प्रवेश कर जाय तो वृष्टि करै ॥ ३३६ ॥ प्रागिति ॥ प्रथमभूमिमें जो पांडविका दक्षिणा होय तो आदिमें जलकी वर्षा होय. जो द्वितीय भूमिमें प्रदक्षिणा होय तो मध्यमभागमें जलवर्षै. और जो तृतीयभूमिमें प्रदक्षिणा होय तो अंतमें जलकी वर्षा होय. ॥ ३३७ ॥ दीप्तमिति ॥ जो पोदकी दीप्तस्वरकर तारा आय जाय तो बंध्या स्त्रीकी सी नाई दीप्तस्वर निष्फल है. याते वर्षाऋतु में पुष्ट और ऊंचे मेघनको आगमन तो होय परंतु जल नहीं वर्षे ॥ ३३८ ॥ प्रदक्षिणमिति ॥ जो दुर्गा तीनों भूमिनते बाहर जलशब्द कर प्रद-"
Aho! Shrutgyanam