________________
पोदकीरते वृष्टिप्रकरणम् ।
(२०१) कृत्वापसव्यं ध्वनितं कुमारी भूत्वोद्धृता तिष्ठति दीप्तमाता॥ झपस्य यस्याभ्युपगम्य भागंस प्रावृडंशोरहितोजलेन ३३२ श्यामा विशुष्कं यदि वा विशीर्ण वृक्षसमारोहति दक्षिणेऽपि॥ आसाद्य यामृक्षभुवं भवंति तत्रस्थितेऽर्के विरलाः पयोदाः ॥ ॥३३३॥ वामतो रटति याति दक्षिणं पोदकी तदनु यावतः करान् ॥उन्नतं श्रयतिपादपादिकं तावतः पतति वारि वासरान् ॥३३४॥ यावत्संख्यान्वामतोवारिशब्दान्कृत्वा श्यामा दक्षिणं याति शांता ॥ तावत्संख्यान्वासरान्वारिवाहो नौसंचार्या भूतधात्री करोति ॥ ३३५ ॥
॥ टीका ॥ वासरत्रयेण सर्वा वृष्टि निश्चितार्थी कुर्वीत ॥ ३३१ ॥ कृत्वेति ॥ अपसव्यं ध्वनितं कृत्वा उद्धृता भूत्वा यस्य ऋक्षस्य देशम् अभ्युपगम्य दीप्तभागे तिष्ठति स प्रावृदंशो जलेन रहितो भवति ॥ ३३२ ॥ श्यामेति ॥ यामृक्षभुव मासाद्य श्यामा विशुष्कं यदि वा विशीर्ण वृक्षं समारोहति तत्रस्थितेऽर्के विरलाः पयोदाः भवंति ॥ ३३३॥ वाम इति ॥ यदि पोदकी वामतो रटति दक्षिणं याति तदनु यावतः करान् गत्वा उन्नतं पादपादिकं श्रयति तावतः वासरान् वारि पतति॥३३४॥ यावदिति॥ पोदकी वामतो यावत्संख्यान्वारिशब्दान्कृत्वा दक्षिणं याति शांतेति शांतस्थान स्थितेत्यर्थः । तावत्संख्यान्वासरान्वारिवाहो मेघः नौसंचार्या नावा तरीतुं योग्यां भूतधात्रीमिति भूताः प्राणिनः तेषां धात्री निवसनस्थानं विधत्ते करोति ॥ ३३५ ।।
॥ भाषा॥
कृत्वेति ॥ जेमने मांऊं शब्द करके उद्धृता होय जा नक्षत्रके देशमें सन्मुख आयकर दीप्तमार्गमें स्थित होय वो वर्षाऋतुको अंश जलकरके रहित होय ॥ ३३२ ॥ श्यामेति ॥ जो श्यामा जा नक्षत्रकी दक्षिणपृथ्वीमें आयकरके सूखेवृक्षपै चढजाय तो ता नक्षत्रमें स्थित सूर्य होय तब मेघ जलके वर्षायबेवारे विरलेही होंय हैं ॥ ३३३ ॥ वाम इति ॥ जो पो. दकी वामभगिमें शब्दकरै दक्षिणमें चली जाय ता पीछे जितने नक्षत्रपर्यन्त ऊंचे वृक्षादिकनपै चढजाय तितने दिवस पर्यंत जलवर्षे ॥ ३३४ ॥ यावदिति ॥ पोदकी बामभागते जितने संख्या वारिशध्द करके दक्षिणभागमें जाय शांतस्थानमें स्थित होय तो
Aho! Shrutgyanam