________________
(१०)
विषयाः
पुंस्त्री विहंगा नांवामदक्षिणगमनानुलोम्ये गर्भ संख्या पक्षिणांदक्षिणतोवामागमनमपत्यान्हति पोदकी दक्षिणागमादीप्तस्थितागर्भनाश:
वामकृतशब्दो दक्षिणागमनः शुष्कवृक्षारूढो विहंगः सुतंहंति गाविधूयवर्चः विधाय वा कृतशाखवृक्षारूढोजातस्य विपत्तिद: पुंविहंगेनुलोमं दक्षिणेगत्वा चपलेस्थितेजातस्यभूरिभ्र
वसंतराजशाकुनसारांशानुक्रमणिका ।
मणम्
पक्षिणि धूल्यांनिमज्य वामादक्षिगते सन्यासि मुख्यता फलादिरहितवृक्षारूढेसशब्दे
कृपण:
दक्षिणगमने सुस्वरेविहंगे जात:
चिरजीवी पुंपक्षिणिविततदक्षिणपुंखे शिशुनृपत्वम् विहंगी पूर्वोक्तेनप्रयाति तदा
शुभम्
पोदक्यागमनागमननिरूपणम् गमनागमनप्रश्ननिरूपणम् ताराचलस्थिताचेदागमनं पोदकी
वामाचेत् दूरादागमनं सशब्दा पोदकी दक्षिणा चेत्सध
नागमनम् दक्षिणेविहंगो भार्या संगच्छेत् तदातुः स्वगृहे सौख्यं पृच्छकवामशब्दा पोदकी दक्षिणे
सुगंधवृक्षारूढासाधितकार्य: पांथोर्द्धमार्गे
पत्र पं० श्रो०
१८७ १ २८१
१८७ ३ २८२
१८७
१८७
૮૮
१८८
१८८
१८८
गमनागमन प्रकरणम् ।
१९०
१९०
१८९
१८९
विषयाः
वामस्वरदक्षिणगतौ शुष्कवृक्षारूढा पांथोरोगार्त्तः वामशब्देन स्वदेशेतिरोहितेन पांभ: कुशली दक्षिणशब्दावामप्रदीप्तस्थिता धम् पोदक्यन्यदेशगमने शुभाशुभं ८ २८४ दक्षिणेनश्यामादूरगमने शुभं निवृत्तौवामा शुभा
१९०
१९०
१९१
१८९ १ २८९
१९१
५ २८३
१ २८५
३ २८६
५ २८७
७ २८८
| पांथसमूह मातुश्चेष्टादिकमाख्या
यते अधिवासनेनविनापिपाथः शकुनंगृह्णातिसजांघिकनामधेयः | दुर्जनादिसंगोवरं न कदाचित्शकुनमुल्लंघयेत् तन्नवरम् वामस्वरादक्षिणका यचेष्टाताराशांतेस्थितायातुः सर्वकार्यकरा विपर्ययेण कार्य नाशिनी
पांथसमूहमात्रापुनः पुनर्यो विचेष्टयते तद्वत्तव्यय जीवनाशी श्यामानुलोमाप्रथमं पश्चत्प्रतिलोमाअध्वगस्य त्रैष्ठयं
१ २९२
वामशब्दा दक्षिणमा श्रेष्ठा दक्षिणशब्दा वामगा अशुभा ३ २९३ वामप्रदेशेवाऽपसव्ये समभूमिभा
३ २९०
५ २९१
५ २९४
७ २९५
१ २९६
१९१
पत्र पं० छो०
दक्षिणेदीप्ताला भक्षतिदा ३ २९७ | देवीउद्धृताभक्ष्यं गृहीत्वा दक्षिणे
Aho! Shrutgyanam
१९१ ७ २९९
यात्राप्रकरणम् ।
१९२.
१ ३००
१९२ ३ ३०१
१९२ ३०२
१९३
१९३
१९३
१९४
१९४
१९४
१९४
५ २९८
१९५
१९५
१९५
२ ३०३
४ ३०४
६ ३०५
१ ३०६
क्रीडतिपक्षियुग्मंतदा
नराणांसिद्धिः वामदक्षिणतुल्यकालशोभन शब्द पक्षियुग्मं तोरणसंज्ञं श्रेष्टम् भगवत्ता मातृतोपभयंनपुनः दक्षिणा सिंहादिभयेप्यकुशलीस्यात्१९५ ५ ३१२ तारादक्षिणेशांता अध्वगानां शुभा
३ ३०७
५ ३०८
७३०९
१ ३१०
३ ३११
७ ३१३