________________
वसंतराजशाकुनसारांशानुक्रमणिका ।
विषयाः ___ पत्र पं० श्लो० विषयाः
पत्र पं० श्लो. क्षीरवृक्षेस्थितातदा प्रयातुर्महती
यस्मिन्भतारावामातस्मिन्नर्केवधनर्द्धिः १९६ १ ३१४ | टिर्न
२०० ७ ३३१ उन्मूलितच्छिन्नादिवृक्षेषुतारोपवि
| दक्षिणशब्दोदूधृतायदंशदीप्तेसंमुखा टाफलहानिकी १९६ ३ ३१५ अंशः सवृष्टिरहितः २०१ १ ३३२ पुरतः अतिदूरंगत्वा पोदक्यदृ
। श्यामायांऋक्षभुवं आसाद्य शुष्कश्यतां गताश्रेष्ठा संमुख
| वृक्षारूढायांतदर्केविरलावृष्टिः २०१ ३ ३३३ मभ्युपेतानष्टा १९६ ५ ३१६ | पोदक्यावामशब्ददक्षिणागमेनपांथमनुव्रजित्वा निवृत्तमानस्य
___ वृष्टयवधिः
२०१ ५ ३३४ - वितारा शुभा
१९६ ७ ३१७ / पोदकीवामेवारिशब्दादक्षिणा
___गमनेनशांते स्थिताऽतिवृष्टिः २०१ ७ ३३५ सतीपरीक्षाप्रकरणम् । | वारुणशब्दमुच्चरन् खगोव्योमविनराणां सुशीलास्त्रीगार्हस्थ्यं सफ
लोकनेन नीडविशति तदावृष्टिः २०२ १ लं दोषैस्तुनेष्टं
१९७ २३१८ पादकादाक्षणा
पोदकीदक्षिणादिभागेआद्यमध्यांस्त्रीषु सतीत्वसंदेहे पत्रेआलेख्य
त्यवृष्टिः
२०२ ३ ३३७ . तन्नामललाटेलिखेत् १९७ ४ ३१९ / पोदकीदीप्तस्वरे अनावृष्टिः २०२ ५ ३३० शाकुनिक:पत्रमादाय तोरणेशकुन
भूत्रितयावहिर्दुर्गावारिशब्देनकृतप्रपृच्छेद्वदध्वंकिमियंसतीति १९७ ३२० । दक्षिणावर्षातीतावृष्टिः २०२ ७ ३३९ खगीआहारादिचेष्टायुक्तावामेस
शकुननिवृत्तौवामापोदकी तदाबहुती दक्षिणेअसती
१८ १ ३२१
! वृष्टिविपरीतेनावृष्टिः २०३ १ ३४० वामशब्ददक्षिणागमाभ्यांसाध्वी
पोदकीभूतृतयशब्दा वामातदा आविपरीतेकुलटा ३२२ । तपतप्तापृथ्वी
२०३ ३ ३४१ दक्षिणपोदकीमैथुनेनकुलटावैप
विहंगमूत्रोद्यमेन दक्षिणेऽतिवृष्टिः २०३ ५ ३४२ रीत्येनसती
५ ३२३ / वृष्टिसमयेश्यामासुदेशमूत्रोद्यमेदक्षिणशब्दवामागमनेनस्वजन
__ न अतिवृष्टिः
२०३ ७ ३४३ व्यभिचारः
१९८ ५ ३२४ | कृष्णपक्षीविष्ठांविधायतारोभवेदृष्टिंकृष्णविहंगयुगंवाममुपैति तदान
हंति
२०४ १ ३४४ . रस्यापवादः
१९९ १ ३२५ | श्यामाभूस्थानेसमानापत्यंप्रकटयति सौम्यरवपक्षिणौवामाद्दक्षिणौगतो
सतापापृथ्वी तदासतो
१९९ ३ ३२६
यस्यगृहस्य द्वारादिषु श्यामानी
डंतस्यनाशकरीवृष्टिः वृष्टिप्रकरणम् ।
गर्ताद्येविषयप्रसूतिसंख्याचलने
वृष्टिर्न: श्यामारुतेनवृष्टिप्रकरणमाह
२०४ ७ ३४७ १९९ ७ ३२७ रेखादिभेदैस्तोरणविभागादशधा २०० १ ३२८
प्रासादशैलद्रुमकोटरेषुतुंगेषुनीड
विधानादतिवृष्टिः २०५ १३४० आदिदशभानितोरणभूदलेषु
सन्निवेश्यानि २०० ३ ३२९ दशभानांमध्येयत्ररविस्तत्र
धान्यनिष्पत्तिप्रकरणम् । 'भागेताराबुपातः . २०० ५ ३३० | ब्रह्मपुत्रीरुते धान्यनिष्पत्तिमाह २०५ ३ ३४९
Aho! Shrutgyanam