SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ वसंतराजशाकुनसारांशानुक्रमणिका । विषयाः ___ पत्र पं० श्लो० विषयाः पत्र पं० श्लो. क्षीरवृक्षेस्थितातदा प्रयातुर्महती यस्मिन्भतारावामातस्मिन्नर्केवधनर्द्धिः १९६ १ ३१४ | टिर्न २०० ७ ३३१ उन्मूलितच्छिन्नादिवृक्षेषुतारोपवि | दक्षिणशब्दोदूधृतायदंशदीप्तेसंमुखा टाफलहानिकी १९६ ३ ३१५ अंशः सवृष्टिरहितः २०१ १ ३३२ पुरतः अतिदूरंगत्वा पोदक्यदृ । श्यामायांऋक्षभुवं आसाद्य शुष्कश्यतां गताश्रेष्ठा संमुख | वृक्षारूढायांतदर्केविरलावृष्टिः २०१ ३ ३३३ मभ्युपेतानष्टा १९६ ५ ३१६ | पोदक्यावामशब्ददक्षिणागमेनपांथमनुव्रजित्वा निवृत्तमानस्य ___ वृष्टयवधिः २०१ ५ ३३४ - वितारा शुभा १९६ ७ ३१७ / पोदकीवामेवारिशब्दादक्षिणा ___गमनेनशांते स्थिताऽतिवृष्टिः २०१ ७ ३३५ सतीपरीक्षाप्रकरणम् । | वारुणशब्दमुच्चरन् खगोव्योमविनराणां सुशीलास्त्रीगार्हस्थ्यं सफ लोकनेन नीडविशति तदावृष्टिः २०२ १ लं दोषैस्तुनेष्टं १९७ २३१८ पादकादाक्षणा पोदकीदक्षिणादिभागेआद्यमध्यांस्त्रीषु सतीत्वसंदेहे पत्रेआलेख्य त्यवृष्टिः २०२ ३ ३३७ . तन्नामललाटेलिखेत् १९७ ४ ३१९ / पोदकीदीप्तस्वरे अनावृष्टिः २०२ ५ ३३० शाकुनिक:पत्रमादाय तोरणेशकुन भूत्रितयावहिर्दुर्गावारिशब्देनकृतप्रपृच्छेद्वदध्वंकिमियंसतीति १९७ ३२० । दक्षिणावर्षातीतावृष्टिः २०२ ७ ३३९ खगीआहारादिचेष्टायुक्तावामेस शकुननिवृत्तौवामापोदकी तदाबहुती दक्षिणेअसती १८ १ ३२१ ! वृष्टिविपरीतेनावृष्टिः २०३ १ ३४० वामशब्ददक्षिणागमाभ्यांसाध्वी पोदकीभूतृतयशब्दा वामातदा आविपरीतेकुलटा ३२२ । तपतप्तापृथ्वी २०३ ३ ३४१ दक्षिणपोदकीमैथुनेनकुलटावैप विहंगमूत्रोद्यमेन दक्षिणेऽतिवृष्टिः २०३ ५ ३४२ रीत्येनसती ५ ३२३ / वृष्टिसमयेश्यामासुदेशमूत्रोद्यमेदक्षिणशब्दवामागमनेनस्वजन __ न अतिवृष्टिः २०३ ७ ३४३ व्यभिचारः १९८ ५ ३२४ | कृष्णपक्षीविष्ठांविधायतारोभवेदृष्टिंकृष्णविहंगयुगंवाममुपैति तदान हंति २०४ १ ३४४ . रस्यापवादः १९९ १ ३२५ | श्यामाभूस्थानेसमानापत्यंप्रकटयति सौम्यरवपक्षिणौवामाद्दक्षिणौगतो सतापापृथ्वी तदासतो १९९ ३ ३२६ यस्यगृहस्य द्वारादिषु श्यामानी डंतस्यनाशकरीवृष्टिः वृष्टिप्रकरणम् । गर्ताद्येविषयप्रसूतिसंख्याचलने वृष्टिर्न: श्यामारुतेनवृष्टिप्रकरणमाह २०४ ७ ३४७ १९९ ७ ३२७ रेखादिभेदैस्तोरणविभागादशधा २०० १ ३२८ प्रासादशैलद्रुमकोटरेषुतुंगेषुनीड विधानादतिवृष्टिः २०५ १३४० आदिदशभानितोरणभूदलेषु सन्निवेश्यानि २०० ३ ३२९ दशभानांमध्येयत्ररविस्तत्र धान्यनिष्पत्तिप्रकरणम् । 'भागेताराबुपातः . २०० ५ ३३० | ब्रह्मपुत्रीरुते धान्यनिष्पत्तिमाह २०५ ३ ३४९ Aho! Shrutgyanam
SR No.034213
Book TitleVasantraj Shakunam
Original Sutra AuthorN/A
AuthorVasantraj Bhatt, Bhanuchandra Gani
PublisherKhemraj Shrikrishnadas
Publication Year1828
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy