________________
विषयाः
पोदकीयुग्मेत्वेकावामगमनागमनाशुभं
तोरणपृथ्व्यांपोदकीप्रदक्षिणप्रातिलोम्येनाशुभं पोदकीदक्षिणवामशब्दे शुभाशुभं संग्रामे पोदकीवामदक्षिणशब्देन
शुभाशुभं युद्धोद्यमेतारावामदक्षिणगा
शकुनज्ञानम् शाकुनिकः पूर्ववद्विहंगद्वयं विभावयेत्
आश्रमिणांमध्ये वरिष्ठोगृहीस्यात् कन्यावरयोः पोदकीवामदक्षि
वसंतराज शाकुन सारांशानुक्रमणिका ।
विषया:
पादकीधूल्यांनिमज्यशुभस्थानेस्थिता पतिः संन्यासी पोदकीचंचुपुढे अस्थ्यनुलोमा शुभेस्थिता कपाली पोदकीयुग्मे फलादिहीनवृक्षारूढे दरिद्री
५ २४१ | पोदकीदक्षिणगमनशब्देनशु
शुभाशुभा पोदीयुग्मेनशुभाशुभ युद्धकामियात्राशकुनविरुद्धंशुभम् १७७ पोदकीवामपादेनांगस्पर्शेशुभं आदौपक्षियुग्मपूजनेनशकुनः शाकुनकस्य युग्मपक्ष्याचरणेन
१७७
१७७
शुभाशुभ पाणिग्रहणेपोदकीयुग्मदक्षिशुभं
पत्र पं० श्लो०
१७५ ७ २३८
१७६ १ २३९ १७६ ३ २४०
द्रव्यलाभः
खगीखगयोः स्वपरप्रीत्या समं
१७६
विवाहप्रकरणम् ।
१७६
१७७ १ २४३
१७८
१७०
१७८
१७९
वृक्षारूढात्म्
७ २४२ पोदकीयुग्मैकविहंगदक्षिण ग भनशुभं
१८०
३ २४४ | पोदकीयुग्मैकान्यविहंगाश्रये -
५ २४५
णाशुभम्
७ २४६ | पोदक्यन्यविहंगाश्रयेणाशुभं रतेवामस्वरादिदीप्तेस्थिता तदा
१८०
१ २४७
३ २४८
६ २४९ निवृत्तौश्यामावामाताराशुभा
१ २५०
१७९
३ २५१ | गर्भप्रकरणं
१७९
पूर्वोक्तयुग्मस्य शुभचेष्टयाप्रभुत्वम् १७९ ५ २५२ | तारापक्षिणः पुष्पफलमहखगीखगयोः परस्परमशनदानात् णाग्रहणे गर्भस्य शुभाशुभम् ७ २५३ पक्षिण अधोवमनाद्येन गर्भभंग: गर्भ श्यामादक्षिणोच्चस्व रणगर्भसंख्या गर्भपुंस्त्रीजन्म ३ २५५ | प्रश्नकर्तरिपुंस्त्रीजन्मनिश्चयः पोदकीयुग्मे स्त्रीपुंसंज्ञकक्षारूढेस्त्रीपुंसौ ७ २५७ | पोदकीयुग्मे नपुसंकसंज्ञक - क्षारूढे षंढ : पोदकीयुग्मशुभचेष्टयावा प्र दीप्तयाशुभाशुभं
१८० ५ २५६
१८०
Aho! Shrutgyanam
स्त्रीपुंसयेोर्भवति पोदकीस्वपरजातिभिराबेष्टितात्तथानवोढा रतिकालेपोदीवामदक्षिणतः सती कुलटात्वं श्यामावृक्षसमूहारोहणाद्राज्ञी पोदीयुग्मपृष्ठ वामागमनेना
शुभम्
१८१
१ २५८ पोदीयुग्मैकत्यागेन स्त्रीपुंसयोस्यागः १८१ ३२५९
साध्वी
आहारादिदक्षिणतः पक्षिद्वयं करोति कौमार्यभंग: अनुलोमाश्यामाशाखाहीन वृक्षेस्थिताऽशुभम् वामगतिवामशरीरचेष्टातः शुभम्
१ २५४
१८१
पत्र पं० श्लो०
१८१
१८२
१८२
१८२
१८३
१८२ .३ २६३
१८३
गर्भप्रकरणम् ।
(8)
१८४
१८३ ३२६७
१८५
१८५
५ २६०
७ २६.१
१८६
૧
१ २६२
७ २६९
१८३ १८४ १ २७० ३ २७१
१८४
१८६
५ २६४
७ २६५
१ २६६
५ २६८
१८५ ५ २७५ १८५ ७ २७६
१८६
१ २७७
७ २७२
१२७३ ३ २७४
३ २७८
५ २७९
७ २८०