________________
(८)
विषया:
तोरणादिप्रदक्षिणायांशुभं भूमिभागात्कालनिर्णय: चेष्टादिकार्यपादादिनिर्णय:
क्षुधार्तचेष्टारहितायां स्वल्पं
वेदचेष्टाभक्ष्यग्रहणे शुभं
यात्रायांवामदक्षिणगत्याश्रेष्ठं
श्यामांननिरीक्षनखगांतरात्
श्यामावत्फलंर्विदति
श्यामावामचेष्टादिरौद्रशुभं श्लोकद्वयेन निंद्यस्थानादिफलं
चेष्टानिनादादिक्रमात् बलवान् क्षेत्राद्यधिकलाभे राज्यलाभ: पुंस्त्रियोश्चेष्टादिविशेषलाभ: इतियात्राप्रकरणम्
चंद्रनाड्यां स्वेच्छया वायोप्रविशतिदक्षिणातारातईप्सितं
१६५
हंसचारप्रकरणम् ।
सूर्यनाड्यामुदानवायु निःसरणे
वामताराऽशुभा दक्षिणनाडी भेदेनशुभाशुभं वामनभेदेनशुभाशुभं
चंद्रनाडीभेदेनशुभाशुभं
हंसचारं प्रचारयामः
चंद्रादिनाज्यंतर्गतवायुनाशुभाशुभं १६६
चंद्रनाडीवहनतः श्यामाशुभाशुभा
प्राणवायुभेदेन फलम् नराणां श्वासभेदः
नाडीभेदेन श्यामाचारज्ञः सश
कुनज्ञः
वसंतराजशाकुनसारांशानुक्रमणिका ।
पत्र पं० श्लो०/
विषयाः
१६१ ५ १९० तोरणांते अनुलोमतारावामा न तदाराज्यं सुचिरम्
१६२
१ १९१
१६२
१६२
३ १९२ | तोरणांतेवामाताराननिवृत्तिका लेउद्धृता तदाचक्रवर्तित्वं ७ १९४ तोरणांतेप्रतिलोमतारानेष्टा
५ १९३
१६२
१६३
११९५ | राज्यचिकीर्षोस्तोरणांतेन्यतमखगप्रदक्षिणेनापरराजा
ब्रह्मपुत्रीरुतेराज्याभिषेकंब्रूमः देवयस्याभिषेकेवामादिस्वरातत:
१६३ ३ १९६
१६३ ५ १९७
१६३
१९८
७/१
१६४
पर
१६४ ३ २००
१६४
५ २०१
शुभं
तोरणांतात्देवीवामादिचेष्टाशुभा राज्ञः एताश्चेष्टाः सौख्यदा:व्य
त्यासाद्दुःखदाः
१६५ ४ २०३ १ २०५
१६६
१६६
१६७
१६७
१६७
१६७
१६८
१६८
अभिषेकप्रकरणं ।
१६८
१ २०२
१६९
१७०
३ २०६
५ २१४
शुभपथप्रवर्तिनां नृपाणां संधि
विग्रहः वामस्वरादक्षिणगतापोदकी
संधानकर्त्री
७ २११
शुभम्
१ २१२ | वामस्वपुच्छोत्पाटने पोदका से
३ २१३
न्यंहंति युद्धप्रपाकीतानोद्धृता
अत्यशुभा तोरणांततारागमने प्रतिलोमे
अतिसंग्राम:
१ २१५ अर्चितपोदकीयुग्मं तोरणेलीनं
चोराणांजयः १६९ ३ २१६ | पोदकीतोरणपृथ्व्यां वामस्वरा १६९ ५ २१७ दक्षिणतः शुभं तोरणेपोदक्यपसव्यध्वनिनादी
१ २१८
समशुभम् Aho! Shrutgyanam
पत्र पं० श्रो०
"दुर्गायुगं वियुज्यतेऽरयः संधि मिच्छन्ति वामांदिशंखगेन सह दक्षिणगम
संधिंविधातुं दूतउपैति अवामशब्दाच्छून्येनकलिंकरोतितदाविग्रहः पोदक दक्षिणगत्यारिपुणास
५ २०७
मागमः राज्ञः प्रतिकूल्यंच
१७३
१२०८ पोदक्यादक्षिणवा शुभाशुभे
१७३
३ २०९ | तारावामस्वरादक्षिणतः शुभाशुभा १७३
५ २१० || प्रदीप्तस्थितताराविहंगयुद्धेना
१७०
संधिविग्रहप्रकरणं ।
१७० ६ २२०
१७१
१ २२१
१७१
१७१
१७२
१७२
१७२
१७२
१७३
१७४
१७५
१७४
१७५
३ २१९
१७५
३ २२२
६ २२३
१ २२४
३ २२५
५ २२६
७ २२७
१ २२८
३ २२९
५ २३०
७ २३१
, २३२
३ २३३
५ २३४
१ २३५
३ २३६
१७५ ५२३७