________________
( १५४ )
वसंतराजशाकुने - सप्तमो वर्गः ।
किंचिद्रजित्वा पथिकेन साकं तारा ततो गच्छति याथ वा•मा || विश्रम्य विश्रम्य शनैः प्रयाति फलप्रदा सा चटिका क्रमेण ॥ १६४ ॥ गत्वोर्द्धमागच्छति यधस्तात्तारा ततश्वेद्भयदा तदानीम् ॥ एवंविधा वामगतिर्यदि स्याइनुधेरी तत्कुरुतेऽवसानम् ॥ १६५ ॥ चापच्युता या गुलिकेव दूरं धनुर्धरी व्योम्नि जवेन याति ॥ तारा ततः स्याद्यदि सारणाय वामा त्ववश्यं मरणाय गंतुः ॥ १६६ ॥
॥ टीका ॥
याद एका तारा स्थात् ततो द्वितीया अर्धतारा अथवा वितारा वामा भवति अन्या तृतीया पुनस्तारा ततश्चतुर्थी वामा स्यात् एवं शुक्लपक्षाः सर्वाः स्वं स्वमात्मा - रूपं कार्य क्रमेण कुर्युः ॥ १६३ ॥ किंचिदिति ॥ किंचित्पथिकेन सार्धं व्रजित्वा गत्वा ततस्तारा गच्छति ततो विश्रम्य विश्रम्य विलंबं कृत्वा कृत्वा शनैः शनैः वामां प्रयाति सा चटिका क्रमेण फलप्रदा भवति । क्वचिञ्चिरेणेत्यपि पाठो दृश्यते तत्र चिरेण चिरकालेनेत्यर्थः ॥ १६४ ॥ गत्वेति ॥ या ऊर्द्धं गत्वाऽधस्तादागच्छति ततश्चेतारा भवति तदा भयदा स्यात् । तदानीमिति। तत्कालं न कालांतरे एवंविधा वामगतिर्यदि स्यात्तदा धनुर्धरी अवसानं मरणं कुरुते || १६५॥ चापच्युतेति ॥ या धनुधरी चापच्युता चापं धनुस्तस्माच्च्युता प्रक्षिप्ता गुलिकेव व्योम्निगगनपथे जवेन वेगे न दूरं याति । जवो वेगस्त्वरस्तूणिरिति हैमः ॥ यदि ततस्तारा स्यात्तदा सा
॥ भाषा ॥ .
पीछे चौथीवाम होय शुद्ध हैं पंख जाके ऐसी ये संपूर्ण तारा अपने अपने योग्य कार्य क्रम करके करैं हैं १६३ ॥ किंचिदिति ॥ तारामार्ग में गमन करबेवारेकी संग थोडी दूर चल करके फिर बांई चली जाय अथवा विश्राम लेलेके शनैः शनैः वामभागकूं गमन करे वो शीघ्रही वांछित फलकी देबेबारी जाननी ॥ १६४ ॥ गत्वेति ॥ जो पोदकी ऊपर जाय करके फिर नीचेकूं चली आवे और ता पीछे दक्षिणा होय तो भयकी देबेवारी है तत्काल और जो ऊपर जाय नीचे उतर वाम भाय जाय तो मरण करे ॥ १६५ ॥ चापच्युतेति ॥ जो धनुर्धरी धनुषमें सूं निकसी हुई गुलिका ताकी सीनाई आकाशमें वेगकरके दूर चली जाय फिर वहांसे दक्षिण भागमें होय जाय
तो
युद्धके अर्थ जाननी और जो वामभागमें
Aho! Shrutgyanam