________________
( १२६ )
वसंतराजशाकुने - सप्तमो वर्गः ।
भक्ष्याभिलाषे निकटार्थसिद्धिर्भक्ष्यग्रहे स्यात्त्वरिता ततोपि ॥ भक्ष्योपयोगे तु फलंति कामा रिरंसया स्यात् प्रिययोषिदाप्तिः ॥ ७२ ॥ स्थाने प्रशस्ते गमनात्प्रशस्तमवाप्यते स्थानमवश्यमेव ॥ स्थानस्थितानां भवति प्रसिद्धिः सुस्थानसंस्थे विहगे नराणाम् ॥ ७३ ॥ शांतप्रदेशाभ्युपसर्पणेन प्र दक्षिणाभ्यागमनेन तद्वत् || भवेत्प्रवासेऽभिमतार्थसिद्धिः सुखं भवेत्खेलनचेष्टितेन ॥ ७२ ॥
॥ टीका ॥
गोचितभूषणाप्तिः शरीरयोग्याभरणलाभं वदति ॥ ७१ ॥ भक्ष्याभिलाष इति ॥ भक्ष्यस्याभिलावे स्पृहाकरणे निकडा समीपस्था अर्थसिद्धिः स्यात् भक्ष्यग्रहे ततोऽपि निकटापि त्वरिता शीघ्रा अर्थसिद्धिः स्याद्भवेत् भक्ष्योपयोगे च कामा अभिलषितार्थाः फलंति रिरंसया रंतुमिच्छा रिरंसा तया प्रिया इष्टा या योषित्स्त्री तस्याः प्राप्तिः स्पात् ॥ ७२ ॥ स्थान इति ॥ प्रशस्ते स्थाने गमनादवश्यमेव स्थानमवाप्यते सुस्थान संस्थे विहगे स्थानस्थितानां नराणां प्रसिद्धिर्भवति ।। ७३ ।। प्रशांत इति ॥ देव्याः प्रशांत देशाभ्युपसर्पणेन प्रशांतप्रदेशे गमनेन प्रवासे अभिमतार्थसिद्धिभवेत् प्रदक्षिणाभ्यागमनेनापि तद्वत्पूर्वोक्तवज्ज्ञेयं खेलन चेष्टितेन सुखं भवेत् ।
॥ भाषा ॥
भक्ष्याभिलाषे इति ॥ जो पोदकी पंखमाऊं, खुजालवेकी अभिलाषा करती होय तो निकटही अर्थसिद्धि जाननी और जो भक्ष्य पदार्थ ग्रहण करे होय तोभी शीघ्रही कार्यसिद्धि जा.
:
और जो रमणकर वेकूं इच्छा
ननी और भक्ष्य पदार्थ वाके समीप होय तो वांछित कार्य फले कररही होय तो वांछित स्त्रीकी प्राप्ति करे ॥ ७२ ॥ स्थान इति ॥ जो पोदकी उत्तम सुंदरस्थानमें गमनकरती होय तो प्राणीकूं अवश्य उत्तम स्थान मिले और जो पक्षी उत्तम स्थान में बैयो होय तो स्थान में बैठे मनुष्यकूं बहुत वृद्धि करे ॥ ७३ ॥ प्रशांत इति ॥ पोदकी शांत देशके सन्मुख जाती होय तो परदेशमें मनुष्यकूं वांछित अर्थसिद्धि होय और जेमने भा गर्मे सन्मुख आवती होय तोभी वांछित अर्थसिद्धि होय और गमनकरवेवारेकूं खेलनचेष्टाकर
Aho! Shrutgyanam