________________
( १२७ )
पोदकीरुते शुभचेष्टाप्रकरणम् । स्यान्मित्रलाभाय सजातिसंगादतुल्यजातेर्विजयो जयाय ॥ पादेन नेत्रस्य च दक्षिणेन कंडूयनादीप्सितदर्शनाय ॥ ७५ ॥ वध्वागमाभीप्सितकार्यसिद्धिं करोति पुच्छं पुनरुत्क्षिपंती ॥ नृत्येत्यभीक्ष्णं परमप्रमोदान्महोत्सव मंगलमादिशंती ॥७६॥ उरो वा गुह्यमभिस्पृशंती पीनस्तनीभिः सह संगमाय ॥ श्रियेऽधिरोहंत्यवनीरुहं स्याद्विभूषणात्यै गलमुल्लिखती ॥७७ ॥ आहारदानादितरेतरस्य कंडूयनाद्वा जठरस्य चंच्वा ॥ अवामपादेन तथाननस्य कंडूयनाद्वांछित भोगलाभः ॥ ७८ ॥
॥ टीका ॥
गन्तुरिति शेषः ॥ ७४ ॥ स्यादिति ॥ सजातिसंगात्सजातेः संगः संबंधस्तस्मा - मित्रलाभाय देवी स्यात् अतुल्यजातेर्विजयो जयाय भवति सुदक्षिणेन पादेन नेत्र
कंडून कंडूतिकरणादीप्सितदर्शनाय देवी स्यादित्यर्थः ॥ ७५ ॥ वध्वागम इति ॥ पुच्छं पुनरुत्क्षिपती ऊर्ध्वं कुर्वेती वध्वागमाभीप्सितकार्यसिद्धिं वध्वागमश्च अभीप्सित कार्य चेतरेतरद्वंद्वः तयोः सिद्धिस्तां करोति परमप्रमोदादभीक्ष्णं वारंवारं नृत्यंती नर्तनं कुर्वती महोत्सवं मंगलमादिशंती कथयंती भवति ॥ ७६ ॥ उर इति । उरो हृदयमथवा गुह्यमभिस्पृशंती पीनस्तनीभिः सह संगमाय भवति अवनीरुहमधिरोहंती वृक्षमारूढा श्रियै स्यात् गलमुल्लिखती विभूषणात्यै स्यात् ॥ ७७ ॥ आहार इति ॥ इतरेतरस्य आहारदानाचंच्वा जठरस्य कंडूयनाद्वा तथा अवाम॥ भाषा ॥
के अर्थात् चौपड सतरंज इत्यादिक करके सुख होय ॥ ७४ ॥ जातीकी पक्षीकी संग होय तो प्राणी मित्रको लाभ करै, और तो विजय करै और नेत्रकूं अपने जेमने पाँवकर के खुजारही होय पोदकी तो वांछितफलकूं करे, ॥ ७५ ॥ वध्वागम इति । फेर पूंछकूं ऊंची उठावती होय तो स्त्रीके आगमनकर वांछित - कार्यकी सिद्धि करे और परमहर्षते नृत्य कररही होय तो महोत्सव मंगल करे ॥ ७६ ॥ उर इति ॥ और हृदय गुह्य इनें स्पर्श कर रही होय तो पुष्टस्तनवारी स्त्रीसूं संग करावे और पै चढती होय तो श्री जो लक्ष्मी धनशोभा प्राप्त करावे और गलो जो कंठ ताकूं खुजायही होय स्पर्श कर रही होय तो भूषणनकी प्राप्ति कराये ॥ ७७ ॥ और परस्पर आ
वृक्ष
Aho! Shrutgyanam
स्यादिति ॥ पोदकी अपनी जातिकी पक्षीकी संगमें होय