________________
२३-२६]
। उणादिविवृतिः । कालश्छिद्रं च ॥ धूत् विधूनने । धूगट कम्पने वा । धूग्श् कम्पने पा । धूको वायुाधिश्च । धूका पताका ।। मूड बन्धने | मूकोवाक् ।। णींग प्रापणे | नीकः खगो ज्ञाता च । नीकोदकहारिका ज्ञातिश्च ।। वीं प्रजननादिषु | वीको वायु - शोर्यो मनो वसन्तश्च । वीका पक्षिजातिर्नेत्रमलं च ॥ २२॥
कृगी वा ॥ २३ ॥ __ कृगः कः प्रत्ययो भवति स च किवा भवति । डुबंग करणे । कर्कोग्निः सारङ्गो दर्भः श्वेताश्वश्च ॥ कृकः शिरोग्रीवम् ।। २३ ॥
घुयुहिपितुशोर्दीर्घश्च ।। २४ ॥ एभ्यः किल्कः प्रत्ययो भवत्येषां च दीर्घो भवति ॥ धुंड शब्दे | घूकः कौशिकः ॥ युक् मिश्रणे | यूका क्षुद्रजन्तुः स्वेदजः ॥ हिंट गतिवद्धयोः। हीकः पक्षी ।। पित् गती | पीक उपस्थो जलाश्रयश्च ॥ तुंक वृत्त्यादिषु | तूक उपस्थः पर्वतश्च ॥ शुं गतौ । शूकः किंशारुरभिषवः शोकश्च । शूका हल्लेखः ।। २४ ॥
हियो रश्च लो वा ।। २५ ॥ हियः कित्कः प्रत्ययो भवति रेफस्य च लकारो वा भवति ।। [हीं लज्जायाम् । ] होकः । ह्रीको लज्जापरो नकुलश्च । होकोलिङ्ग्यपि ॥ २५ ॥ निष्कतुरुष्कोदर्कालर्कशुल्कश्वफल्ककिचल्कोल्कावृकछेक
केकायस्कादयः ॥ २६ ।। एते कप्रत्ययान्ता निपात्यन्ते ॥ नेः सीदतेर्डिच | निष्कः सुवर्णादिः ॥ तरेचि त्वरायाम् | अस्य हस्व उषश्चान्तः । तुरुष्को वृक्षो म्लेच्छश्च || उदः परात् अर्तेः । उदर्कः क्रियाफलम् ॥ अली भूषणादौ । अस्मादर् चान्तः । अलर्क उन्मत्तो मदालसात्मजश्च ॥ पल फल शल गती । इत्यस्योपान्त्योत्वं च । शुल्कं रक्षानिर्वेशः॥ शुनः परात् फालेर्हस्वश्व । श्वफल्कोन्धकविशेषः ।। किमः परात् जो रस्य लश्च | किन्झल्कः पुष्परेणुः ।। ज्वलेरुलादेशश्च । उलेः सौत्रस्य वा । उल्कौत्पातिक ज्योतिरमिज्वाला च ।। वृजैकि वर्जने | अगुणत्वं च । वृक्को मुष्कः ॥ छचतिकायत्योरेत्वं च । छेको मनीषी । केका मयूरवाक् ।। यमर्मस्य सः । यस्कः ।। आदिग्रहणात् ढकास्पृक्कादयोपि ।। २६ ।।
Aho! Shrutagyanam