________________
हेमचन्द्रव्याकरणे
[२१-२२ ततः पर्णरुहः पश्चात्ततो देवः प्रवर्षति ॥ तथा महतः कारयां चक्रुराकन्दानिति प्राप्ने महतश्चक्रुराक्रन्दानिति भवति ।। महीपालवचः श्रुत्वा जुधुषुः पुष्यमाणवाः । घोषयां चक्रुरित्यर्थः ॥ २० ॥ भीशलिवलिकल्यतिमचिमृजिकुतुस्तुदाधारावाकापानिहान
शुभ्यः कः ॥ २१ ॥ एभ्यः कः प्रत्ययो भवति ॥ जिभीक भये । बिभेति दुन्दुभात्परस्माच । भेको मण्डूकः कातरश्च । विभेति वायो । भेको मेधः ।। इण्क् गतौ । एत्यद्वितीय इत्येकोसहाय : संख्या प्रधानमसमानोन्यश्च || पल फल शल गती । शलन्त्यात्मरक्षणाय तमिति शल्क : शरणम् । शलति त्यक्तं बहिरिति शल्कं गृहीतरसं शकलम् । शल्क ः काष्ठत्वग्मलिनं च काष्टं मुद्गर : करणं च ।। वलि संवरणे | वल्को दशनो वासस्त्वक् च ।। कलि शब्दसंख्यानयोः | कल्क : कषायो दम्भः पिष्टपिण्डश्च ॥ अत सातत्यगमने । अत्क आत्मा वायुाधितश्चन्द्र उत्पातश्च ॥ मर्चः सौत्रो धातु :। मर्को देवदारुर्वायुर्दानवो मनः पन्नगो विनकारी च | चजः कगमिति कत्वम् ॥ अर्च पूजायाम् । अर्कः सूर्यः पुष्पजाति झाट जातिश्च ॥ मृजौक् शुद्धौ । मार्को वायुः ॥ कुंक् शब्दे । कोकचक्रवाकः ॥ तुंक् वृत्तिहिंसापूरणेषु । तोकमपत्यम् ॥ टुंग्क् स्तुतौ | स्तोकमल्पम् ।। डुदांगक् दाने । दाको यजमानो यज्ञश्च ।। डुधांग्क् धारणे च । धाक ओदनोनड्डानम्भः स्तम्भश्च ।। रांक् दाने | राको दातार्थः सूर्यश्च | राका पौर्णमासी कुमाररजस्वला च ।। .ड् पालने । त्राको धर्मः शरणस्थानीयश्च ।। के शब्दे । काको वायस :। पां पाने । पांक रक्षणे वा | पाको बालोसुर : पर्वतश्च ।। ओहांक् त्यागे । निहाको निःस्नेहो निर्मोकश्च । निहाका गोधा ।। शुं गतौ । न शवतीत्यशोकः ॥ २१ ॥
विचिपुषिमुषिशुष्यविसृवृशुसुभूधमूनीवीभ्यः कित् ।। २२ ।।
एभ्यः किल्कः प्रत्ययो भवति ।। विपी पृथग्भावे | विकः करिपोतः ॥ पुषंच् पुष्टौ । पुष्को निशाकरः॥ मुषश् स्तये । मुष्कचौरो मांसलो वा । मुष्की वृषणौ ।। शुषंच् शोषणे | शुष्कमपगतरसम् ।। अव रक्षणादिषु । ऊकः कुन्दुमः।। सुं गतौ । सृको वायुर्बाणः सृगालो बको निरयश्च । सृकायुधविशेषः ॥ वृगट् वरणे| वृड् संभक्तौ वा | वृको मृगजातिरादित्यो धूर्ती जाठरवानिः ।। शुं गतौ । शुकः कीर ऋषिश्च ॥ पुंग्ट अभिषवे । सुको निरामयः ।। भू सत्तायाम् । भूकः
Aho 1 Shrutagyanam