________________
९९८-१००३] . उणादिगणविवृतिः । . पिता माता जन्म प्राणी च || तनूयी विस्तारे | तनुः शरीरम् ।। धन धान्ये सौत्रः। धनुश्चापम् || मनिंच ज्ञाने | मनुः प्रजापतिः || ग्रन्थश् संदर्भे । ग्रन्थुप्रैन्थः ।। पृश् पालनपूरणयोः । परुः पर्व समुद्रो धर्मश्च ॥ तपं संतापे । तपुस्त्रपुः शत्रुर्भास्करोग्निः कृच्छ्रादि च ।। त्रपौषि लज्जायाम् । त्रपुस्त्रपु ॥ डुवपी बीजसंताने । वपुः शरीरं लावण्यं तेजश्च ।। यजी देवपूजासंगतिकरणदानेषु । यजुरच्छन्दः श्रु. तिर्यज्ञोत्सवश्व ।। अदक् भक्षणे । प्रपूर्वः । प्रादुः प्राकाश्य उत्पत्तौ च । प्रादुर्बभूव | प्रादुरासीत् ।। टुवेपृड् चलने । वेपुर्वेपथुः ।। ९९७ ॥
इणो णित् ॥ ९९८ ॥ इण्क् गतौ । इत्यस्माणिदुस् प्रत्ययो भवति ।आयुर्जीवितम् | जटापूर्वादपि । जटायुररुणात्मजः ।। तं नीलजीमूतनिकाशवर्णम्, स पाण्डुरोरस्कमुदारधैर्यम् । ददर्श लङ्काधिपतिः पृथिव्याम्, जटायुषं शान्तमिवाग्निदाहम् ॥१।। ९९८ ॥
दुषेर्डित् ॥ ९९९ ॥ दुषंच वैकृत्ये । इत्यस्माडिदुस् प्रत्ययो भवति ।। दुनिन्दायाम् । दुष्पुरुषः
मुहिमिथ्यादेः कित् ॥ १००० ॥ आभ्यां किदुस् प्रत्ययो भवति ॥ मुहौच् वैचित्त्ये । मुहुः कालावृत्तिः ॥ मिथग् मेधाहिंसयोः ॥ मिथुः संगमः ॥ आदिग्रहणादन्येभ्योपि भवति ।।१०००।
__ चक्षेः शिदा ॥ १००१॥ चक्षिक व्यक्तायां वाचि । इत्यस्मात्किदुस् प्रत्ययो भवति स च शिवा भवति || चक्षुः । परिचक्षुः । अवचक्षुः । अवसंचक्षुः । अवख्युः ।। बाहुलकाद्विर्वचने । संचचक्षुः । विचख्युः ।। १००१ ॥
__ पातेथुम्सुः ॥ १००२ ॥ पांक रक्षणे । इत्यस्माड्दुिम्नुः प्रत्ययो भवति ।। पुमान्पुरुषः । पुमांसौ । पुमांसः ॥ उकार उदित्कार्यार्थः ॥१००२॥
न्युट्यामञ्चेः ककाकैसष्टावच्च ॥ १००३ ।। ___ न्युद्यां परात् अन्जू गतौ च । इत्यस्मात्किद आ ऐस् इत्येते प्रत्यया भवन्ति ते च टावत् । टायामिव तेषु कार्य भवतीत्यर्थः । तेन अच्च प्राग्दीर्घश्चेति
Aho ! Shrutagyanam