________________
१५८ हेमचन्द्रव्याकरणे
[९९०.९९७ च्छदिः । छदेरिस् मन् बट् काविति इस्त्रः । बाहुलकाहीर्घत्वे | छादिः । उभयं गृहाच्छादनम् ।। ऊदृपी दीप्तिदेवनयोः । छर्दिर्वमनम् || ९८९ ॥
- बंहिहेर्नलुक् च ।। ९९० ।। आभ्यामिस् प्रत्ययो भवति नकारस्य व लुग्भवति ।। बहुड् वृद्धौ । बहिरनभ्यन्तरे || वुहु शब्दे च | बर्हिः शिखी दर्भश्च ॥ ९९० ॥
[तेरादेश्च जः ।। ९९१॥ द्युति दीप्तौ । इत्यस्मादिस् प्रत्ययो [ भवात ] धात्वादेश्च वर्णस्य जकारो भवति । ज्योतिस्तेजः सूर्योग्निस्तारका च ॥ ९९१॥ .
सहेर्ध च ॥ ९९२ ।। षहि मर्षणे । इत्यस्मादिस् प्रत्ययो भवति धकारवान्तादेशो भवति ।। सधिः सत्त्वं भूमिः संयोगः सहिष्णुरनिरनडोश्र ।। ९९२ ।।
पस्योन्तश्च ।। ९९३ ॥ पां पाने । इत्यस्मादिस् प्रत्ययो भवति थकारश्चान्तो भवति || पाथिः पार्न नद्यादित्यो ज्योतिः स्वर्गलोकश्च ।। ९९३ ।।
नियो डित् ।। ९९४ ॥ णींग् पापणे | इत्यस्माडिदिस् प्रत्ययो भवति ॥ निश्चिनोति । निरुपसायं पृथग्भावे ॥ ९९४ ॥
___ अवर्णित् ॥ ९९५ ॥ अव रक्षणादौ । इत्यस्माणिदिस् प्रत्ययो भवति ।। आविः प्राकाश्ये । आविरभूत् । आविष्करोति ॥ ९९५ ॥
तुभूस्तुभ्यः कित् ।। ९९६ ।। . एभ्यः किदिस् प्रत्ययो भवति || तुंक् वृत्त्यादौ | तुविः समुद्रः सरिद्विवस्वान्प्रभुसंयोगश्च ॥ भू सत्तायाम् । भुविः क्रतुः समुद्रः सरिद्विवस्वांश्च ॥ टुंग्क स्तुती । स्तुविः स्तोता यज्ञथ ॥ ९९६ ॥ रुर्तिजनितनिधनिमनिग्रन्थिपृतपित्रपिवपियजिप्रादिवेपिभ्य
उस् || ९९७ ॥ एभ्य उस् प्रत्ययो भवति ।। रुदृक् अश्रुविमोचने । रोदुरश्रुनिपातः ।। अंक गतौ । अरुण आदित्यः पाणः समुद्रश्च ।। जनैचि प्रादुर्भावे । जनुरपत्यं
Aho I Shrutagyanam