________________
१९८१-९८९]
उणादिगणविवृति: ।
वृभ्यां पस् || ९८१ ॥
आभ्यां पस् प्रत्ययो भवति || रींश् गतिरेषणयोः | रेषः पापम् || वृगूद्दू
वरणे | वर्षो रूपम् || ९८१ ॥
- १५७
शीडः फश्च ।। ९८२ ॥
शीक् स्त्रमे । इत्यस्मात्कस् चकारात्पस् च प्रत्ययो भवति शेफः शेपश्च मेण्द्रम् || ९८२ ॥
पचिवचिभ्यां सस् ॥ ९८३ ॥
डुपचष् पाके | पक्षश्वक्रमिन्धनं च ॥
आभ्यां सस् प्रत्ययो भवति ॥
वक् भाषणे | वक्ष उरः शरीरं च ॥ ९८३ ॥ इणस्तशस् || ९८४ ॥
इण्क् गतौ । इत्यस्मात्तशस् प्रत्ययो भवति || एतशः सोमो ध्वर्युर्वी युरमिरर्क इन्द्रश्च || ९८४ ।।
वष्टेः कनस् || ९८५ ॥
वशक् कान्तौ | इत्यस्मात्किदनस् प्रत्ययो भवति || उशनाः शुक्रः । । ९८५ ।। चन्दो रमस् || ९८६ ॥
चदुदयादयोः । इत्यस्माद्रमस् प्रत्ययो भवति || चन्द्रमाः शशी ।। ९८६ ।।
दमेरुनसूनसौ || ९८७ ॥
दमूच् उपशमे | इत्यस्मादुनस् ऊनस् इत्येतौ प्रत्ययौ भवतः ॥ दमुना अभिः || दमूनाः सूर्यो देव उपशान्तश्च ।। ९८७ ॥
इण आस् ॥ ९८८ ॥
इण्क् गत । इत्यस्मादास् प्रत्ययो भवति ॥ अया: काल आदित्यच ।। ९८८ ।।
रुच्यचिशुचिहुसृषिछादिऴुदिभ्य इस् ||९८९||
एभ्य इस् प्रत्ययो भवति || रुचि अभिप्रीत्यां च । रोचिः किरणः | वनुपूर्वात् | वसुरोचेर्वासवः किरण ऋतुच || अर्च पूजायाम् । अर्चिला || शुत्र शोके । शोची रश्मिः शोकः पिङ्गलभावो विविक्तं च || हुंक् दानादनयोः || हविः पुरोडाशादिः ॥ सृ गतौ । सर्पिघृतम् ॥ छदण् संवरणे । छादयतीति
Aho! Shrutagyanam