________________
हेमचन्द्रव्याकरणे [१००४-१००७] भवति ॥ नीचम् । उच्चम् । नीचा | उच्चा । नीवैः । उच्चैः । प्रसिद्धार्था एते । लाघवार्य सन्ताधिकारेप्यकार-आकारप्रत्ययविधानम् ॥ १००३ ॥
शमो नियो डैस् मलुक् च ।। २००४ ।। शम्पूर्वात् णींग् प्रापणे । इत्यस्माडिदैस् प्रत्ययो भवति शमो मकारस्य च लुग्भवति ॥ शनैर्मन्दम् ।। १००४ ।।
यमिदमिभ्यां डोस् ॥१००५॥ आभ्यां डिदोस् प्रत्ययो भवति ।। यमूं उपरमे | योविषयसुखम् ॥ दमून् उपशमे | दोर्बाहुः ।। १००५ ।।
अनसो वहेः क्विप् सश्च डः ।। १००६ ।। अनस्शब्दपूर्वात् वहीं प्रापणे । इत्यस्मारिकप्प्रत्ययो भवति] सकारस्य च डो भवति ॥ अनो वहति । अनड्वान्वृषभः ॥ १००६ ॥
Aho I Shrutagyanam