________________
९१०-९१३] उणादिगणविवतिः ।
१४७ प्रात्सदिरीरिणस्तोन्तश्च ।। ९१०॥ अपूर्वेभ्यः सद्यादिभ्यः कनिष्प्रत्ययो भवति तोन्तश्च भवति || षट्वं विशरणगत्यवसादनेषु । प्रसत्वा मूढो वायुश्च । प्रसत्वरी माता प्रतिपत्तिश्च ।। रीश् गतिरेषणयोः । परीत्वा वायुः । परीत्वरी स्त्रीविशेषः ।। ईरिक् गतिकम्पनयोः । प्रेवा सागरो वायुश्च । प्रेलरी नगरी ।। इण्क् गतौ । प्रेत्वरी नगरीत्याहुः ॥ ९१० ।।
मन् ॥ ९११ ।। सर्वशतुभ्यो बहुलं मन्प्रत्ययो भवति || डुक्कंग करणे । कर्म व्यापारः ॥ च ग्ट वरणे । वर्म कवचम् ।। वृतड् वर्तते । वर्त्म पन्थाः ।। चर भक्षणे च । चौजिनम् ।। भस भर्ती नदीप्योः सौत्रः । भसितं तदिति भस्म भूतिः ।। जनैचि भादुर्भावे । जन्मोत्पत्तिः ॥ शृश् हिंसायाम् । शर्म सुखम् | वसवोस्य दुरितं शीर्यासुरिति वसु शर्मा एवं हरिशर्म ।। मंत् प्राणत्यागे | मर्म जीवपदेशपचयस्थानं यत्र जायमाना वेदना महती जायते ।। नृश् नये । नर्म परिहासकथा । लिपंच आलिङ्गने । श्लेष्मा कफः ।। ऊष रुजायाम् । ऊष्मा तापः ॥ टुडुभंगक पोषणे च । मर्म सुवर्णम् ।। यांक प्रापणे । यामा रथः ॥ वांक् गतिगन्धनयोः । वामा करचरण ह स्वः ।। पांक् रक्षणे | पामा कच्छूः।। वधू सेचने | वर्म शरीरम् ।। पदं विशरणगत्यवसादनेषु । सझ गृहम् ।। विशंत् प्रवेशने । वेश्म गृहम् ।। हिंट गतिवृद्ध्योः । हेम सुवर्णम् ।। छदण् अपवारणे । छद्म माया || दीड्च् क्षये | दें पालने वा । दाम रज्जुर्माता च ।। डुधांग्क् धारणे च । धाम स्थानं तेजश्च ।। ष्ठां गतिनिवृत्तौ । स्थाम बलम् ।। धुंग्ट् अभिषवे । सोम यज्ञ: फ्योरसश्चन्द्रश्च ।। अगौटि व्याप्तौ । अश्मा पाषाणः ।। लक्षीण दर्शनाङ्कनयोः । लक्ष्म चिह्नम् ।। अयि गतौ । अयम संग्रामः || तक हसने | तक्मा रतिरातपो दीपश्च ।। हुंक् दानादनयोः । होम यमनिहोत्रशाला च ।। धंग धारणे । धर्म पुण्यम् । विपूर्वात् । विधर्मा अहितो वायुय॑भिवारश्च ।। ध्ये चिन्तायाम् । ध्याम ध्यानम् ।।९११||
कुष्युषिसृपिभ्यः कित् ॥ ९१२ ।।। एभ्यः किन्मन्प्रत्ययो भवति ॥ कुषश् निष्कर्षे । कुष्म शल्यम् ॥ उषू दाहे । उष्मा दाहः ॥ सूपं गतौ । सृप्मा सर्पः शिशुर्यतिथ ।। ९१२ ।।
वृहे!च्च ।। ९१३ ॥ वहु शब्दे च । इत्यस्मान्मन्प्रत्ययो भवति नकारस्य च अकारो भवति || ब्रह्म परं तेजोध्ययनं मोक्षो बृहत्त्वादात्मा । ब्रह्मा भगवान् ।।९१३॥
Aho ! Shrutagyanam