________________
१४६ ইমান্ধ
[९०४-९०९ स्नामदिपद्यतिपृशकिभ्यो वन् ।। ९०४ ॥ एभ्यो वन्प्रत्ययो भवति || ष्णांक शोचे | स्लावा सिरा नदी च ।। मर्दैन् हर्षे । मद्वा दृप्तः पानं कान्तिः क्रीडा मुनिः शिरश्च । मद्वरी मदिरा । बाहुलकाड्डीः | वनो रश्च || पदिंच गतौ । पद्वा पत्तिर्वत्सो रथः पादो गतिश्र || कंक गती। अश्विोशनिरासनं मुनिश्च ।। पृश् पालनपूरणयोः । पर्व संधिः पूरणं पुण्यतिथिश्च ।। शकुंट शनी । शक्का वर्धकिः समर्थः । शक्करी नदी विधुच्छन्दोजातिर्युवतिः सुरभिश्व | शाकरो वृषः ।। ९०४ ।।
ग्रहेरा च ।। ९०५ ।। ग्रही उपादाने | इत्यस्माइन्प्रत्ययो भवत्यकारश्चान्तादेशो भवति || प्रावा पाषाणः पर्वतश्च ।। ९०५ ।।
ऋशीशिरुहिजिक्षिहसृदृभ्यः क्वनिप् ॥ ९०६ ॥ एभ्यः कनिष्प्रत्ययो भवति || क् गतौ । स्वर्षिः ।। शीड्क् स्वप्ने । शीवाजगरः ।। क्रुशं आह्वानरोदनयोः । क्रुश्वा सृगालः ।। रुहं जन्मनि । रुह्वा वृक्षः || जिं अभिभवे । जित्वा धर्म इन्द्रो योद्धा च। जित्वरी नदी वणिजश्व । वाणारसी जित्वरीमाहुः || क्षि क्षये क्षित्वा वायुर्विष्णुर्मत्युश्च । क्षिवरी रात्रिः|| हंग् हरणे । हृत्वा रुद्रो मत्स्यो वायुश्च ।। तूं गतौ । सृत्वा कालोग्निर्वायुः सर्पः प्रजापतिर्नीचजातिश्च | सृत्वरी वेश्यामाता ।। धृड्त् स्थाने । धृत्वा विष्णुः शैलः समुद्रश्च । धृत्वरी भूमिः।। टुंड्त् आदरे । दृत्वा दृप्तः।। पकारस्तागमार्थः।।९०६॥
सृजेः सज्सृकौ च ॥ ९०७ ॥ सृजत् विसर्गे । इत्यस्मात्वनिष्प्रत्ययो भवति सज् सक् इत्येतो चास्यादेशौ भवतः ।। सज्वा मालाकारो रज्जुश्च ।। सक्कण्यास्योपान्तौ ॥ ९०७ ।।
ध्याप्योर्धीपी च ॥ ९०८ ॥ ध्ये चिन्तायाम् । प्य वृद्धौ । इत्याभ्यां कनिष्पत्ययो भवति यथासंख्यं च धी पी इत्येतावादेशौ भवतः ।। ध्यायतीति धीवा मनीषी निषादो व्याधिर्मत्स्यश्व ॥ प्यायतेः । पीवा पीनः ।। ९०८ ॥
अर्ध च ।। ९०९॥ अत सातत्यगमने । इत्यस्मात्वनिप्प्रत्ययो [ भवति ] धकारवान्तादेशो भवति || अध्वा मार्गः ।। ९०९ ।।
Aho 1 Shrutagyanam