________________
हेमचन्द्रव्याकरणे
[८२६-८३३ ___ मस्जीष्यशिभ्यः सुक् ॥ ८२६ ।। एभ्यः कित्सुः प्रत्ययो भवति || टुमस्जोत् शुद्धौ | मस्जेः स इति नोन्तः । मर्मुनिः ॥ इषश् आभीक्ष्ण्ये । इक्षुर्गुडादिप्रकृतिः ॥ भाटि व्याप्ती । अक्षः समुद्रो वप्रश्च ।। ८२६ ।।
तृपलिमलेरक्षुः ।। ८२७ ॥ एभ्योक्षुः प्रत्ययो भवति ।। तृ प्लवनतरणयोः । तरक्षुः श्वापदविशेषः।। पल गतौ । मलि धारणे | पलक्षुमलक्षुश्च वृक्षः ।। ८२७ ।।
उलेः कित् ॥ ८२८ ॥ उल दाहे । इत्यस्मात्सौत्रात्किदक्षुः प्रत्ययो भवति ॥ उलक्षुस्तृणजाति: ॥ ८२८ ॥
कृषिचमितनिधन्यन्दिसर्जिखर्जिभर्जिलस्जीठियभ्य ऊः॥ ८२९॥
एभ्य ऊः प्रत्ययो भवति ।। कृषीत् विलेखने | कर्पू: कुल्याङ्गारः परिखा गर्तश्च ॥ चमू अदने । चमूः सेना ।। तनूयी विस्तारे । तनूः शरीरम् ।। धन शब्दे । धन धान्ये सौत्रो वा । धनूर्धान्यराशिा वरारोहा च स्त्री । अदु बन्धने | अन्दूः पादकटकः ।। सर्ज अर्जने । सर्जर [घः] क्षारो वनस्पतिर्वणिक् च ।। खर्ज मार्जने च । खजूः कण्डूविद्युच्च ।। भृजैड् भर्जने । भ्रस्जीत् पाके वा | भर्यवविकारः ।। ओलस्नैति बीडे । लज्जूर्लज्जालुः !! ईय॑ ईर्ष्यार्थः । ईयूरीालुः ॥८२९॥
फलेः फेल च ॥ ८३० ।। फल निष्पत्तौ । इत्यस्मादः प्रत्ययो भवति धातोश्च फेल् इत्यादेशो भवति ॥ फेलू)मविशेषः ॥ ८३० ॥
करेण्डैछौ च षः ॥ ८३१ ॥ कष हिंसायाम् । इत्यस्मादुः प्रत्ययो भवति षकारस्य च ण्डश्रश्वादेशी भवतः ।। कण्डूः कच्छूश्च पामा ॥ ८३१ ॥
वहेर्ध च ॥ ८३२ ॥ वहीं प्रापणे । इत्यस्मादः प्रत्ययो [भवति ] धकारश्चान्तादेशो भवति ॥ वधूः पतिमुपसंपन्ना कन्या जाया च ॥ ८३२॥
मृजेर्गुणश्च ॥ ८३३ ॥ मृजौक् शुद्धौ । इत्यस्मादूः प्रत्ययो [ भवति ] गुणश्वास्य भवति || मर्जू:
Aho I Shrutagyanam