________________
७७२-७७५] ___ उणादिगणविवृतिः ।
कृहभूजीविगम्यादिभ्य एणुः ॥ ७७२ ॥ एभ्य एणुः प्रत्ययो भवति ।। कंग्ट हिंसायाम् । डुइंग् करणे वा । करेणुर्हस्ती ।। हंग् हरणे | हरेणुर्गन्धद्रव्यम् || भू सत्तायाम् | भवेणुर्भव्यः ॥. जीव प्राणधारणे | जीवेणुरौषधम् ।। गमूं गतौ | गमेणुर्गन्ता || भादिग्रहणात् शमूच् उपशमे | शमेणुरुपशमनम् || यी देवपूजादौ । यजेणुर्यज्ञादि ।। डुपची पाके । पचेणुः पाकस्थानम् ॥ पदेणुः । वहेणुरित्यादि ॥ ७७२ ।। कृसिकम्यमिगमितनिमनिजन्यसिमसिसच्यविभाधागाग्लाम्लाहन्
हायाहि क्रुशिपूभ्यस्तुन् ।। ७७३ ।। एभ्यस्तुन् प्रत्ययो भवति ॥ डुक्कंग करणे | कर्तुः कर्मकरः ।। किंग्ट बन्धने । सेतुर्नदीसंक्रमः ।। कमूड् कान्तौ । कन्तुः कन्दर्पः कामी मनः कुसूलश्च ।। अम गतौ | अन्त रक्षिता लक्षणं च || गमुं गतौ । गन्तुः पथिकः | आगन्तुरवास्तव्यो जनः ॥ तनूयी विस्तारे | तन्तुः सूत्रम् ।। मनिंच् ज्ञाने | मन्तुर्वैमनस्य प्रियंवदो मानश्च ।। जनैचि प्रादुर्भावे | जन्तुः प्राणी ।। असक् भुवि । अस्तुरस्तिभावः । बाहुलकाद्भूभावाभावः ।। मसैच् परिणामे | मस्तुर्दधिमूलवारि ।। षधि सेचने । सक्तुर्यवविकारः ।। अव रक्षणादौ । ओतुर्बिडालः ।। भांक दीप्तौ । भातुर्दीप्तिमाञ्शरीरावयवोमिर्विद्वांश्च ।। डुधांग्क् धारणे च । धातुर्लोहादि रसादिः शब्दप्रकृतिथ || मैं शब्दे | गातुर्गायन उद्गाता च || ग्लै हर्षक्षये | ग्लातुः सरुजः ।। म्हें गात्रविनामे | म्लातुर्दीनः ।। हनक हिंसागत्योः । हन्तुरायुधं हिमच ।। ओहांक त्यागे । हातुर्मृत्युर्मार्गश्च ।। यांक प्रापणे | यातुः पाप्मा जनो राक्षसच ।। हिंट गनिवृद्धयोः । हेतुः कारणम् ।। क्रुशं आह्वानरोदनयोः । क्रोष्टा सृगालः | पूग्श् पवने । पोतुः पविता ॥ नित्करणं क्रुशस्तुनस्तृच् पुंसीत्यत्र विशेषणार्थम् ||७७३।।
वसेणिद्वा ॥ ७७४ ।। वसं निवासे । इत्यस्मात्तुन् प्रत्ययो [भवति ] स च णिवा भवति || वास्तु गृहं गृहभूमिश्च ॥ वस्तु सन्निवेशभूमिश्च ।। ७७४ ।।
पः पीप्यौ च वा ।। ७७५ ।। पां पाने । इत्यस्मात्तुन् प्रत्ययो [भव त्यस्य च पी पि इत्यादेशौ वा भवतः। पीतुरादित्यश्चन्द्रो हस्ती कालश्चक्षुर्वालघृतपानभाजनं च ।। पितुः प्रजापतिराहारश्च|| पातू रक्षिता ब्रह्मा च ।। ७७५ ।।
17
Aho! Shrutagyanam