________________
७४०-७४६]
. उणादिगणविकृतिः ।
१२५
रविलविलिङ्गे लुक् च ॥ ७४० ॥ एभ्य उः प्रत्ययो [ भवति ] नकारस्य च लुग्भवति ।। रघु लघु गतौ । रघू राजा ॥ लघु तुच्छ शीघ्रं च ॥ लिगुण चित्रीकरणे । लिगुक्रषिः सेवको मूल् भिविशेषश्च ।। ७४० ॥ पीमूगमित्रदेवकुमारलोकधर्मविश्वसुस्नाइमावेभ्यो यः ।। ७४१ ॥
पी मृग मित्र देव कुमार लोक धर्म विश्व सुन अश्मन् अव इत्येतेभ्यः परात यांक प्रापणे । इत्यस्मात्किदुः प्रत्ययो भवति ।। पीयुरुलूक आदित्यः सुवर्ण कालश्च ।। मृगयुाधो मृगच ॥ मित्रयुक्रषिमित्रवत्सलश्च ॥ देवयुर्धार्मिकः ।। कुमारयू राजपुत्रः ॥ लोकयुर्वाक्यकुशलो जनः ॥ धर्मयुर्धार्मिकः॥विश्वयुर्वायुः॥ सुनयुर्यजमानः ।। अश्मयुर्मूर्खः ॥ अवयुः काव्यम् ।। ७४१ ॥
पराड्भ्यां खनिभ्यां डित् ॥ ७४२॥ पर- आपूर्वाभ्यां यथासंख्यं शृखनिभ्यां डिदुः प्रत्ययो भवति ।। शश् हिंसायाम् । पराशृणाति । परशुः कुठारः ॥ खनूग् अवदारणे । आखुर्मूषिक: ॥ ७४२ ॥
शुभेः स च वा ॥ ७४३ ॥ शुभि दीप्तौ । इत्यस्माडिदुः प्रत्ययो [ भव ] त्यस्य च दन्त्यः सो वा भवति ॥ सुः शुश्च पूजायाम् । सुपुरुषः । शुनासीरः ॥ ७४३ ॥
द्युद्रुभ्याम् ॥ ७४४ ॥ आभ्यां डिदुः प्रत्ययो भवति || झुक् अभिगमे । युः स्वर्गक्रीडा स्वर्गश्च ॥ टुं गतौ । दुर्वृक्षशाखा वृक्षश्च ॥ ७४४ ॥
___ हरिपीतमितशतविकुकद्भयो दुवः ॥ ७४५ ॥
हरि पीत मित शत वि कु कद् इत्येतेभ्यः परात् द्रु गतौ । इत्यस्माजिदुः प्रत्ययो भवति ॥ हरिद्रुर्वक्ष ऋषिः पर्वतश्च ॥ पीतद्रुर्देवदारुः ॥ मितद्रुः समुद्रस्तुरंगो मितंगमश्च ॥ शतद्रुर्नाम नदो नदी च || विद्रुर्दारुपकारो वृक्षश्च ॥ कुछविकलपादः ॥ कदुर्भागमाता वह्निजातिगुंहगोधा वर्णश्च ॥ ७४५ ॥
केवयुभुरण्य्वध्वर्वादयः ॥ ७४६ ।। केवय्वादयः शब्दा डिदुप्रत्ययान्ता निपात्यन्ते ।। केवल पूर्वाद्यातेर्ललोपश्च । केवलो यातीनि केवयुक्रषिः ॥ भूपूर्वा याने१रण्यादौ भुवं यातीति मुरण्युरमिः ॥
Aho! Shrutagyanam