________________
१२४ हेमचन्द्रव्याकरणे
[७३२-७३९ दुःस्वपवनिभ्यः स्थः ॥ ७३२ ॥ दुः सु अप वनि इत्येतेभ्यः परात् ष्ठां गतिनिवृत्तौ । इत्यस्मास्किदुः प्रत्ययो भवति ।। दुष्वशोभनम् || सुटु सातिशयम् || अपष्ठु वामम् ॥ वनिधुर्वपासंनिहितोवयवोश्वः संभक्तोपानं च ॥ ७३२ ॥
हनियाकृभूपृतृत्री द्वे च ।। ७३३ ॥ ___ एभ्यः किदुः प्रत्ययो [भव त्येषां च हे रूपे भवतः॥ हनं हिंसागत्योः। जनुरिन्द्रो वेगवांश्च ॥ यांक प्रापणे । ययुरश्वो यायावरः स्वर्गमार्गश्च ।। डुकंग करणे | चक्रुः कर्मठो वैकुण्ठश्च ।। टुडु,ग्क् पोषणे च । भुंग भरणे वा । बभ्रु:पिनकुलो राजा वर्णश्च ॥ पृश् पालनपूरणयोः । पुपुरुः समुद्रश्चन्द्रो लोकश्च ।। तृ प्लवनतरणयोः । तितिरुः पतंगः ।। त्रैड् पालने । तत्रु का ॥ ७३३ ॥
ग्र ऋत उर् च ॥ ७३४ ॥ भाभ्यां किदुः प्रत्ययो [भव ]त्यकारस्य च उर् भवति || कृत् विक्षेपे । कुरू राजर्षिः । कुरवो जनपदः । गृश् शब्दे । गुरुराचार्यो लघुप्रतिपक्षः पूज्यश्च मनः ॥ ७३४ ॥
पचेरिचातः ॥ ७३५॥ डुपचींष् पाके । इत्यस्मादुः प्रत्ययो भवत्यकारस्य च इकारो भवति ।। पिचुनिरस्थीकृतकर्पासः ॥ ७३५ ॥
अर्तेरूर च ।। ७३६ ॥ ___ क् गतौ । इत्थयस्मादुः प्रत्ययो [भव ]त्यस्य च ऊर् इत्यादेशो भषति॥ ऊरुः शरीराङ्गम् ॥ ७३६ ॥
महत्युर् च ।। ७३७।। अर्तेर्महत्यभिधेय उः प्रत्ययो भवत्यस्य च उर् इत्यादेशो भवति ।। उरु विस्तीर्णम् ।। ७३७॥
उड् च भे ॥ ७३८॥ अतेमक्षत्रभिधेय उः प्रत्ययो भवति ] धातोश्च उडादेशो भवति ॥ उडु नक्षत्रम् ।। ७३८ ॥
श्लिषः क च ॥ ७३९ ॥ . . लिपंच आलिङ्गने । इत्यस्मास्किदुः प्रत्थयो [ भवति ] ककारश्चान्तादेशो भवति || चिकुर्मंगास्थि [सव्यवसायो राज्यं ज्योतिष सेवकश्च ॥ ७३९ ।। .
Aho 1 Shrutagyanam