________________
७२७-७३१]
उणादिगणविवृतिः । ___ तृगृमृध्रादिभ्यो रो लश्च ।। ७२७ ॥ एभ्यो णिदुः प्रत्ययो [भवति ] रेफस्य च लकारो भवति ।। क् गतौ । * प्रापणे च वा । आलुः श्लेष्मा श्लेष्मातकः कन्दविशेषश्च ॥ तृ प्लवनतरणयोः । तालुः काकुदम् ॥ शृश् हिंसायाम् । शालुः कषायो हिंस्रश्च ॥ भृत् प्राणत्यागे । मालुः पचलता यस्या मालुधानीति प्रसिद्धिः ।। टुडुभृग्क् पोषणे च | भालुरिन्द्रः।। भादिग्रहणादन्येपि ॥ ७२७ ॥
कृकस्थूराद्वचः क च ॥ ७२८ ॥ आभ्यां पराइचो णिदुः प्रत्ययो [भवति ] ककारश्चान्तादेशो भवति ।। वचं भाषणे | बूंगक व्यक्तायां वाचि | कृकमव्यक्तं वक्ति ब्रूते वा | कृकयाकुः कुकुटः कृकलासः खञ्जरीटश्च ।। एवं स्थूरवाकुरुच्चध्वनिः ।। ७२८ ।। पृकाहृषिधृषीषिकुहिभिदिविदिमृदिव्यधिगृध्यादिभ्यः कित् ॥ ७२९॥
एभ्यः किदुः प्रत्ययो भवति ॥ पश् पालनपूरणयोः । पुरुर्महांल्लोकः समुद्री यजमानो राजा च कश्चित् ॥ मैं शब्दे । कुः पृथ्वी ।। हषच् तुष्टौ । हषू अलीके वा । हषुस्तुष्टोलीकः सूर्याग्निशशिनश्च ।। अिधृषाट प्रागल्भ्ये । धृषुः प्रगल्भः संताप उत्साहः पर्वतश्व ।। इषत् इच्छायाम् । इषुः शरः ।। कुहणि विस्मापने । कुहुर्नष्टचन्द्रामावास्या || भिदंपी विदारणे | भिदुर्वचः कन्दर्पश्च ॥ विदक् ज्ञाने । विदुर्हस्तिमस्तकैकदेशः ।। मृदण् क्षोदे । मृदुरकठिनः ।। व्यधंच ताडने । विधुश्चन्द्रो वायुरग्निश्च ॥ गृधूच् अभिकाङ्कायाम् । गृधुः कामः ॥ आदिग्रहणात् पूरैचि आप्यायने । पूरण आप्यायने वा । पूरितमनेन यशसा सर्वमिति पूरू राजर्षिः ॥ एवमन्येपि ।। ७२९ ॥ ..
रभिप्रथिभ्यामृच्च रस्य ॥ ७३० ॥ आभ्यां किदुः प्रत्ययो [भवति ] रेफस्य च भकारो भवति ॥ रभिं रामस्थे । अभवो देवाः ।। प्रथिष् प्रख्याने | पृथू राजा विस्तीर्णश्च ॥ ७३० ॥
स्पशिभ्रस्जेः स्लुक् च ।। ७३१ ॥ आभ्यां किदुः प्रत्ययो [ भवति ] सकारस्य च लुग्भवति || स्पशिः सौत्रस्तालव्यान्तः । पशुस्तियङ् मन्त्रवध्यश्च जनः ॥ भ्रस्जीत् पाके । भृगुः प्रपातो ब्रह्मणश्च सुतः । कित्वात् ग्रह-प्रश्व-भ्रस्ज-प्रछ इति वृत् । न्यगमेघादय इति गत्वम् ॥ ७३१ ।।
Aho ! Shrutagyanam