________________
६७०-६९]
उणादिगणविवृतिः।
सारेरथिः ॥ ६७०॥ , सं गतौ । इत्यस्माण्ण्यन्तादथिः प्रत्ययो भवति ॥ सारथिर्यन्ता ॥६७०॥
निषञ्जर्षित् ॥ ६७१ ॥ निपूर्वात् पञ्च सङ्गे । इत्यस्माबिदथिः प्रत्ययो भवति || निषङ्गथी रुद्रो धनुर्धरश्च ॥ पित्करणं गत्वार्थम् ॥ ६७१ ।।
उदर्णिा ॥ ६७२ ॥ ____ उत्पूर्वात् क् गतौ । इत्यस्मादथिः प्रत्ययो [भवति स च णिहा भवति ॥ उदारथिर्विष्णुः ॥ उदरथिर्विप्रः काष्ठं समुद्रोनड्वांश्च ।। ६७२ ॥
अतेरिथिः ॥ ६७३॥ . अत सातत्यगमने । इत्यस्मादिथिः प्रत्ययो भवति || अतिथिः पात्रतमो भिक्षावृत्तिः ॥ ६७३ ॥
तडित् ।। ६७४ ।। तनूयी विस्तारे | इत्यस्माडिदिथिः प्रत्ययो भवति ।। तिथिः प्रतिपदादिः।।६७४॥
उषेरधिः ।। ६७५ ॥ उषू दाहे । इत्यस्मादधिः प्रत्ययो भवति ।। ओषधिरुद्भिविशेषः ॥६७६॥
विदो रधिक् ॥ ६७६ ॥ विदक् ज्ञाने । इत्यस्मास्किद्रधिः प्रत्ययो भवति ॥ विद्रधिाधिविशेषः ।। ६७६ ॥
वीयुसुवह्यगिभ्यो निः॥ ६७७ ॥ एभ्यो निः प्रत्ययो भवति ।। वाक् प्रजननादौ । वेनिर्व्याधि दी च ॥ युक् मिश्रणे । योनिः प्रजननमङ्गमुत्पत्तिस्थानं च || बुंग्ट अभिषवे | सोनिः सवनम् ॥ वहीं प्रापणे | वह्निः पावको बलीवर्दश्च ॥ अग कुटिलायां गतौ । अनिःपावकः ॥ ६७७॥
धूशाशीडो हस्वश्च ॥ ६७८ ॥ एभ्यो निः प्रत्ययो [भवति ] हस्वश्चैषां भवति ।। धूग्श् कम्पने । धूनिनदी। शोच तक्षणे । शनिः सौरिः। शीड्क् स्वमे । शिनिर्यादवो वर्णश्च ॥६७८॥
लूधूपछिभ्यः कित् ॥ ६७९ ।।। एभ्यः किन्निः प्रत्ययो भवति ॥ लूग्य् छेदने । लूनिर्लवनः ॥ धूग्श् कम्पने । धूनिर्वायुः ।। प्रछंत् शीप्सायाम् । पृभिर्वर्णोल्पतनुः किरणः स्वर्गश्च ॥६७९॥
Aho! Shrutagyanam