________________
हेमचन्द्रव्याकरणे
अदेस्त्रीणिः || ६४५ ॥
अक् भक्षणे । इत्यस्मात्रीणिः प्रत्ययो भवति ॥ अत्रीणिः कृमिजातिः ॥ ६४५ ।।
११२
[६४५-६५१
नुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः || ६४६ ॥
एभ्यस्तिः प्रत्ययो भवति || लुड् गतौ | प्लोतिश्वीरम् || ज्ञांश् अवबोधने । ज्ञायते त्रैलोक्यस्य त्रातेति ज्ञातिरेिक्ष्वाकुर्वृषभः स्वजनश्च || यजीं देवपूजादौ । यष्टिर्दण्डो लता च ॥ पप समवाये । सप्तिरश्वः || पदिंच् गतौ । पत्तिः पदातिः || वसं निवासे | वस्तिः सूत्राधारश्वर्मपुटः स्नेहनोपकरणं च || तसूच् उपक्षये । विपूर्वः । वितस्तिर हस्तः || ६४६ ।।
प्रथेर्लुक् च वा ॥ ६४७ ॥
प्रथिष् प्रख्याने | इत्यस्मात्तिः प्रत्ययो [भव ] त्यन्तस्य च लुग्वा भवति ॥ वृक्षं प्रति विद्योतते । प्रतिष्ठितः ॥ पक्षे | प्रत्तिः प्रथनं भागश्च || ६४७ || कोर्यषादिः || ६४८ ॥
कुंक् शब्दे । इत्यस्माद्यषादिस्तिः प्रत्ययो भवति || कोयष्टिः पक्षिविशेषः 11 8 8 6 11
ग्रो गुष् च || ६४९ ॥
गृत् निगरणे । इत्यस्मात्तिः प्रत्ययो [भव ] त्यस्य च गृष् इत्यादेशो भवति || गृष्टिः सकृत्प्रसूता गौः || ६४९ ।।
सोरस्तेः शित् || ६५० ॥
सुपूर्वात् असक् भुवि । इत्यस्मात् शित्तिः प्रत्ययो भवति || स्वस्ति कल्याणम् ॥ शित्त्वाभावालुगभावः ।। ६५० ।।
दृमुषिकृषिरिषिविषिशोशुच्यशिपूर्याीणप्रभृभ्यः कित् ॥ ६५१ ॥
एभ्यः कित्तिः प्रत्ययो भवति || ढुंड़्त् आदरे । दृतिरछागादित्वग्मयो जला - धारः || मुषश् स्तेये | मुष्टिरङ्गुलिसंनिवेशविशेषः || कृषींत् विलेखने | कृष्टिः पण्डितः || रिष हिंसायाम् | रिष्टिः प्रहरणम् || विषूकी व्याप्तौ । विष्टिरचेतनकर्मकरः ॥ शच् तक्षणे | शितिः कृष्णः कृशश्र ॥ शुत्र शोके । शुक्तिः मुक्तादिः ॥ भशौटि व्याप्तौ | भष्टिश्छन्दोविशेषः || पूयैड् दुर्गन्धविशरणयोः | पूतिर्दुर्गन्धो दुष्टं तृणजातिश्च || इण्क् गतौ । इति हेत्वादौं || टुडुभृंग्क् पोषणे च | प्रपूर्वः । प्रभृतिरादिः ।। ६५१ ॥
Aho! Shrutagyanam