________________
११० हेमचन्द्रव्याकरणे
[६३२-६३७ चमेरुश्चातः ॥ ६३२ ॥ चमू अदने । इत्यस्माद्धिः प्रत्ययो भवत्यकारस्य उकारी भवति ।। चुण्ढिः क्षुद्रवापी ॥ ६३२ ।।
मुषेरुण चान्तः ॥ ६३३ ॥ मुषश् स्तेये । इत्यस्माडिः प्रत्ययो [ भव ]त्युण् चान्तो भवति ।। मुषुण्डिः प्रहरणम् । उणो न गुणो विधानसामर्थ्यात् ।। ६३३ ॥ ।
कावावीक्रीश्रिश्रुक्षुज्वरितूरिथरिपूरिभ्यो णिः ॥ ६३४ ॥
एभ्यो णिः प्रत्ययो भवति ।। मैं शब्दे | कार्णिलक्ष्याननुसर्पणम् ॥ वेंग् तन्तुसंताने । वाणिप॑तिः । वींक् प्रजननादौ । वेणिः कवरी ॥ डुक्क्रींग्श् द्रव्यविनिमये । क्रेणिः क्रयविशेषः ॥ श्रिग् सेवायाम् । श्रेणिः पङिबलविशेषश्च । श्रेणयोष्टादश गणविशेषाः । निपूर्वात् । निश्रेणिः संक्रमः ॥ श्रृंट् अवणे | श्रोणिजघनम् ॥ टुक्षुक शब्दे । क्षोणिः पृथिवी । ज्वर रोगे। जूणिर्वरो वायुरादित्योमिः शरीरं ब्रह्मा पुराणश्च ।। तूरैचि त्वरायाम् | पूर्णिस्त्वरा मनः शीघ्रश्च ।। रैचि दाहे | चूर्णिवृत्तिः ॥ पूरैचि आप्यायने । पूर्णिः पूरः ॥ ६३४ ॥
ऋत्घृसृकुवृषिभ्यः कित् ॥ ६३५ ॥ ऋकारान्तेभ्यो इत्यादिभ्यश्च किण्णिः प्रत्ययो भवति || शृश् हिंसायाम् | शीर्णी रोगोवयवश्च ।। स्तृग्श् आच्छादने । स्तीणिः संस्तरः ।। धू सेचने । घृणी रश्मिाला निदाघश्च ॥ तूं गतौ । सूणिरादित्यो वज्रमनिलोङ्कशोग्निश्च ।। कुंक शब्दे । कुणिर्विकलो हस्तो हस्तविकलश्च ॥ वृषू सेचने । वृष्णिवस्नो मेषो यदुविशेषश्च । पर्षतेरपीच्छन्त्येके । पृष्णी रश्मिः ।। ६३५ ॥
पृषिहृषिभ्यां वृद्धिश्च ।। ६३६ ।। आभ्यां णिः प्रत्ययो [ भव ]त्यनयोश्च वृद्धिर्भवति ॥ पृषू सेचने । पाणिः पादपश्चाद्भागः पृष्ठप्रदेशच ।। हषच् तुष्टौ । हार्हिरणम् || ६३६ ॥
हूर्णिधूर्णिभूर्णिादयः ॥ ६३७ ॥ एते णिप्रत्ययान्ता निपात्यन्ते ॥ हंग् हरणे । धृग् धारणे । भू सत्तायाम् । धुं सेचने । ऊत्वं रथान्तो निपात्यते ।। हूर्णि कुल्या ॥ धूर्णिधृतिः ।। भूर्णिधेतनं भूमिः कालच ॥ पूणिर्भमः ॥ आदिग्रहणादन्येपि ॥ ६३७ ॥
Aho 1 Shrutagyanam