________________
१०० हेमचन्द्रव्याकरणे
[६१९-६२१ ड्याम् । वाणी ॥ वद व्यक्तायां वाचि । वादिर्वाग्मी वीणा च ।। ष, विशरणगत्यवसादनेषु । सादिरश्वारोहः सारथिश्च ॥ हाद पुरीपोत्सर्गे । हादिर्तृता ।। हनं हिंसागत्योः । घातिः प्रहरणम् | केचित्तु हानिरर्थनाश उच्छित्तिश्चेत्युदाह. रन्ति । तत्र बाहुलकात् णिति घादिति घान्न भवति । बाहुलकादेव णित्त्वविकल्पे । हनिरायुधम् । षहि मर्षणे | साहिः शैलः ॥ वहीं प्रापणे । वाहिरनड्वान् ।। तपं संतापे । तापिर्दानवः ॥ डुवपी बीजसंताने । वापिः पुष्करिणी ॥ भट भृतौ । भाटिः सुरतमूल्यम् ॥ कचुड् दीप्तौ | काञ्चिर्मेखला पुरी च | णित्करणादनुपान्त्यस्यापि वृद्धिः ॥ पतु गतौ । सम्पूर्वात् । संपातिः पक्षिराजः ॥ ६१८ ॥ कृशृकुटिग्रहिखन्यणिकष्यलिपलिचरिवसिगण्डिभ्यो वा ॥ ६१९ ॥
एभ्य इ. प्रत्ययो [ भवति ] स च णिवा भवति ॥ डुकंग करणे | कारिः शिल्पी | करिहस्ती विष्णुश्च || शृश् हिंसायाम् । शारि तोपकरणं हस्तिपर्याणं शारिका च । शरिर्हिसा शूलश्च ॥ कुटत् कौटिल्ये । कोटिरश्रिरप्रभागोष्टमं चाङ्कस्थानम् । कुटिगृहं शरीराङ्गं च ।। ग्रहीश् उपादाने | पाहिः पतिः । पहिर्वेणुः ।। खनग अवदारणे । खानिः खनिश्च निधिराकरस्तडागं च || अण शब्दे । आणिरणिश्च द्वारकीलिका || कष हिंसायाम् । काषिः कर्षकः । कषिनिकषोपलः काष्ठ - मश्वकर्णः खनित्रं च ॥ अली भूषणादौ । आलिः पतिः सखी च | अलिर्भमरः॥ पल गतौ । पालिर्जलसेतुः कर्णपर्यन्तश्च | पलिः संस्त्यायः ॥ चर भक्षणे च । चारिः पशूनां भक्ष्यम् । चरिः प्राकारशिखरं विषयो वायुः पशुः केशोर्णा च ।। वसं निवासे | वासिस्तक्षोपकरणम् । वसिः शय्यामिर्गृहं रात्रिश्च | गडु वदनैकदेशे । गण्डिण्डिका । णित्त्वपक्षेनुपान्त्यस्यापि वृद्धौ । गाण्डिर्धनुष्पर्व ॥ ६१९॥
पादाच्चात्यजिभ्याम् ।। ६२०॥ । पादशब्दपूर्वाभ्यां केवलाभ्यां चात्यजिभ्यां णिदिः प्रत्ययो भवति ।। अत सातत्यगमनेः | अज क्षेपणे च । पादाभ्यामततीति । अजतीति वा । पदातिः । पदाजिः । पदः पादस्याज्यातिगोपहत इति पदभावः । उभावपि पत्तिवाचिनौ ।। आतिः पक्षी | सुपूर्वात् । स्वातिर्वायव्यनक्षत्रम् ॥ आजिः संग्रामः स्पर्धावधिश्च || ॥ ६२० ॥
नहेर्भ च ॥ ६२१ ॥ . .." णहींच् बन्धने | इत्यस्माणिदिः प्रत्ययो भवति भकारश्चान्तादेशो भवति ॥ नाभिरन्त्यकुलकरश्वकमध्यं शरीरावयवश्च ॥ ६२१ ॥
Aho 1 Shrutagyanam