________________
६१४-६१८]
उणादिगणविकृतिः। विकल्पेन इकारः ।। मू पादविक्षेपे | क्रिमिः क्षुद्र जन्तुः ॥ तमूच् काडायाम् । तिमिर्महामत्स्यः ।। स्तम्भिः सौत्रः । स्तिभिः केतकादिसूची हृदयं समुद्रश्च ॥ णमं प्रवत्वे | निमी राजा । नििवद्याधराणामाद्यस्तीर्थकरश्च ।। ६१३ ।।
___ अम्भिकुण्ठिकम्प्यहिभ्यो नलुक च ।। ६१४ ।। ___ एभ्य इ. प्रत्ययो [ भवति ] नकारस्य च लुग्भवति ॥ अभुड् शब्दे । अभ्याभिमुख्येव्ययम् | अभ्यग्नि शलभाः पतन्ति ॥ कुटु आलस्ये च । कुठिर्वक्षः पापं वृषलो देहो गेहं कुठारश्च ।। कपुड् चलने । कपिरनिर्धानरश्च ।। अहुड् गतौ । अहिः सर्पो वृत्रो वश्च ।। ६१४ ।।
उभेईत्रौ च ॥ ६१९ ॥ ___ उभत् पूरणे । इत्यस्मादिः प्रत्ययो भवत्यस्य च त्रावित्यादेशौ भवतः ॥ हो द्वितीयो द्विमुनि व्याकरणस्य ॥ त्रयस्तृतीयस्त्रिमुनि व्याकरणस्य ॥ ६१५ ॥
नीवीपहभ्यो डित् ॥ ६१६ ।। एभ्यो डिदिः प्रत्ययो भवति ॥णींग प्रापणे | निवसति ॥ वीं प्रजननादौ । विस्तन्तुवायः पक्ष्युपसर्गश्च ।। यथा विभवति ॥ हंग हरणे । प्रपूर्वः। पहिः कूप उदपानं च ॥ ६१६ ॥
वो रिचेः स्वरानोन्तश्च ॥ ६१७ ॥ वावुपसर्गे सति रिघुपी विरेचने । इत्यस्मादिः प्रत्ययो भवति स्वरात्परो नोन्तश्च भवति ।। विरिञ्चिर्ब्रह्मा ॥ ६१७ ।।. कमिवमिजमिघसिशलिफलितलितडिवजिवजिवजिराजिपणिवणिवदिसदिहदिहनिसहिवहितपिवपिभटिकञ्चिसंपतिभ्यो
_ णित् ॥६१८ ॥ एभ्यो णिदिः प्रत्ययो भवति || कमूड् कान्तौ । कामिर्वसुकः कामी च ।। टुवमू उद्गिरणे । वामिः स्त्री ॥ जमू अदने । जामिर्भगिनी तणं जनपदश्चैकः ।। घसं अदने । घासिः संग्रामो गर्नाग्निर्बहुभुक् च || शल गतौ । शालिहिराजः॥ फल निष्पत्तौ । फालिदलम् ।। तलण् प्रतिष्ठायाम् । तालिवृक्षजातिः ।। तडण आघाते । ताडिः स एव ।। वज व्रज ध्वज मतो । वाजिरश्वः पुडावसानं च ।। वाजिः पद्धतिः पिटकजातिश्च ॥ ध्वाजिः पताकाश्वश्च ।। राजग् दीप्तौ । राजिः पब्जिर्लेखा च ॥ पणि व्यवहारस्तुत्योः । पाणिः करः ॥ वण शब्दे | वाणिर्वाक् ।
Aho! Shrutagyanam