________________
हेमचन्द्रव्याकरणे
[५७२–५७८
नजाञ्शकटमजगरी बहनजीवन || बहसोनाञ्शकटं च || युक् मिश्रणे | यावसं भक्तं तृणं मित्रं च || यवसमश्वादिधासोनं च || ५७१ ।।
१००
दिवादिरभिलभ्युरिभ्यः कित् || ५७२ ||
2
दिवादिभ्यो रमिलभ्युरिभ्य दिसः प्रत्ययो भवति || दीव्यतेः । दिवसौ वासरः || व्रीड्यतेर्लले । व्रीलसो लज्जावान् ॥ नृत्यतेः । नृतसो नर्तकः || क्षिप्यतेः | क्षिसो योद्धा || सीव्यतेः | सिंवसः श्लोको वस्त्रं च || श्रीव्यतेः । विस गतिमान् ॥ इष्यतेः । इषस इष्वाचार्यः || रभि रामस्ये । रभसः संरम्भ उद्धर्षो - गम्भीरश्च || डुलभिंषु प्राप्तौ । लभसो या चकः प्राप्तिश्व || उरिः सौत्रः । उरस ऋषिः ॥ ५७२ ।।
फनसतामरसादयः || ५७३ ||
फनसादयः शब्दा असप्रत्ययान्ता निपात्यन्ते || फण गतौ । नश्च | फनसः पनसः || तमेररोन्तो वृद्धिश्व | तामरसं पद्मम् || आदिशब्दात् कीकसबुकसादयो भवन्ति || ५७३ ।।
युबलिभ्यामासः ॥ ५७४ ॥
आभ्यामासः प्रत्ययो भवति || युक् मिश्रणे | यवासो दुरालभा || बल प्राणनधान्यावरोधयोः । बलासः श्लेष्मा || ५७४ ||
किलेः कित् || ६७५ ॥
किलत् श्वैत्यक्रीडनयोः । इत्यस्मात्किदासः प्रत्ययो भवति ॥ किलासं सिध्मम् । किलासी पाककर्परम् || ६७५ ।
तलिकसिभ्यामीसण् ॥ ५७६ ॥
आभ्यामीसण् प्रत्ययो भवति || तलण् प्रतिष्ठायाम् | तालीसं गन्धद्रव्यम् ॥ कस गतौ । कासीसं धातुजमौषधम् || ५७६ ||
सेर्डित् || ६७७ ।।
बिंग्ट् बन्धने । इत्यस्माडिदीसण् प्रत्ययो भवति ॥ सीसं लोहजातिः ||५७७॥ पेरुसः || ५७८ ॥
त्रपौषि लज्जायाम् । इत्यस्मादुसः प्रत्ययो भवति ॥ त्रपु कर्कटिका | I विधानसामर्थ्यबलात् षत्वाभावः || ५७८ |
Aho! Shrutagyanam