________________
५६१-५५
उणादिगणविवृतिः।
प्लषेः पप च ।। ६६६ ।। प्लुषू दाहे । इत्यस्मात्सः प्रत्ययो भव त्यस्य च प्लष् इत्यादे झो भवति ।। पूर्वी नक्षत्र वृक्षश्च ।। ५६६ ।।
ऋजिरिषिकुषिकृतिवश्युन्दिभ्यः कित् ।। ५६७ ॥ - एभ्यः कित्सः प्रत्ययो भवति ।। कजि गत्यादौ ! असं नक्षत्रम् | कक्षोच्छमल्लः । रिष हिंसायाम् ! रिक्षा यूकाण्डम् । लत्वे । लिक्षा सैव || कुषश् निष्कर्षे । कुलो गर्भः । कुक्षं गतः ॥ कृतेत् छेदने | कृत्सो गोत्रकृदोदनं वक्त्रं दुःखजातं च ।। ओवश्चौत् छेदने । वृक्षः पादपः ॥ उन्दैप् क्लेदने । उत्सः समुद्र आकाश जल जलाशयश्च । उत्सं स्रोतः ।। शृश् हिंसायाम् । शीर्ष शिरः ॥ ५६७ ॥
गुधिगधेस्त च ।। ५६८।। ___आभ्यो कित्सः प्रत्ययो भवति तकारश्चान्तादेशो भवति ।। गुधच् परिवेष्टने । गुत्सो रोषस्तृणजाविश्व ।। गृधूच् अभिकाडायाम् | गृत्सो विप्रः श्वा गृधोभिलाषश्व !! तकारविधानमादिचतुर्थत्वबाधनार्थम् ।। ६६८ ॥ तयाणपन्यल्यविरधिनभिनम्यमिचमितमिचट्यतिपतेरसः ॥ ५६९ ।।
एभ्योसः प्रत्ययो भवति || तपं संतापे । तपस आदित्यः पशुधर्मो धर्मश्च ।। अण शन्दे । अणसः शकुनिः || पनि स्तुतौ । पनसः फलवृक्षः ॥ अली भूषणादौ । अलसो निरुत्साहः ।। अव रक्षणादौ । अवसो भानू राजा च । अवसं चाप पाथेयं च ।। रधीच हिंसासंराद्धयोः । रध इटि तु परोक्षायामेवेति नागमे । रन्धसो. श्कजातिः ।। भच् हिंसायाम् । लभस ऋतुराकाशः समुद्रश्च || णम प्रहत्वे । नमसो वेत्रः प्रणामश्च ।। अम गतौ । अमसः काल आहारः संसारो रोगश्च ॥ चमू अदने ! चमसः सोमपात्रं मन्त्रपूतं पिष्टं च । चमसी मुद्गादिभित्तकृता ।। तमूच् काङ्गायाम् । तमसोन्धकारः । तमसा नाम नदी ॥ चटण् भेदे । चटसधर्मपुटः ।। गत सातस्यगमने । अतसो वायुरात्मा वनस्पति जातिश्च । अतस्योषधिः ।। पतु गतौ । पतसः पतंगः ।। ५६९ ।।
- सवयिभ्यां णित् ।। ६७० ।। आभ्यां णिदसः प्रत्ययो भवति || गतौ । सारस: पक्षिविशेषः || वयि गतौ । वायसः काकः ।। ५७० ।।
वहियुभ्यां वा ।। ५७१॥ आभ्यामसः प्रत्ययो [भवति ] स च शिक्षा भवति ।। वहीं प्रापणे ! वाहसो
Aho! Shrutagyanam