________________
हेमचन्द्रव्याकरणे
[४४९-४५३ समूखन्युषिभ्यः कित् ।। ४४९॥ एभ्यः किचट् प्रत्ययो भवति || पून प्रेरणे । सूत्रं तन्तुः शास्त्रं च ॥ मूड् बन्धने । मूत्रं प्रस्रावः ॥ खनूग अवदारणे | खात्रं कुलस्त डाकं मामाधानम. चौरकृतं च छिद्रम् ॥ उषू दाहे । उष्ट्रः क्रमेलकः ॥ ४४९ ॥
स्त्री ॥ ४५० ॥ स्यतेः सूतेः स्त्यायतेः स्तृणातेर्वा बट् डिच । स्त्री योषित् ॥ ४५० ॥ हुयामाश्रुवसिभसिगुवीपचिवचिधृयम्यमिमनितनिसदिछादि
क्षिक्षदिलुपिपतिधूभ्यस्त्रः ॥ ४५१ ॥ एभ्यस्त्रः प्रत्ययो भवति ।। ढुक् दानादनयोः । होत्रं हवनम् । होत्रा #. चः ॥ यांक प्रापणे । यात्रा प्रस्थानं यापनमुत्सवश्व ।। मांक माने । मात्रा प्रमाणं कालविशेषः स्तोको गणना च ॥ श्रृंट श्रवणे | श्रोत्रं कर्णः ॥ वसिक् आच्छादने | वस्त्रं वासः ।। भसिं जुहोत्यादौ स्मरन्ति । भस्ना चर्ममयमावपनमुदरं च ॥ गुंड शब्दे | गोत्रः पर्वतः | गोत्रा पृथ्वी | गोत्रमन्वयः || वीक् प्रजननादौ । वे. वं वीरुद्विशेषः ।। डुपीए पाके | पक्त्रं पिठरं गार्हपत्यं च ।। वचं भाषणे । वक्त्रमास्यं छन्दोजातिश्च ।। धुंड्न् स्थाने | धो धर्मों वृक्षो रविश्व । धर्व नभो गृहसूत्रं च | ध; द्यौः ।। यमं उपरमे | यन्त्रं शरीरसंधानमरघट्टादि च | अम गतौ । मन्त्रं पुरीतत् ।। मनिन् ज्ञाने । मन्त्र छन्दः ।। तनूयी विस्तारे । तन्त्रं प्रसारितास्तन्तवः शास्त्रं समूहः कुटुम्ब च || पदं विशरणगत्यवसादनेषु । सचं यज्ञसदो दानं छद्म योगविशेषश्च ।। छदण् संवरणे | छादयतीति छात्रः शिक्षकः॥ क्षित् निवासगत्योः । क्षेत्रं कर्षणभूमिर्भार्या शरीरमाकाशं च ॥ क्षदः संवरणे सौत्रः । क्षत्रं राजबीजम् ॥ लुप्ती छेदने । लोपत्रमपहृतं द्रव्यम् ॥ पतु गतौ । पचं पर्ण यानं च ॥ धूग्श् कम्पने । धोत्रं रज्जुः ॥ ४५१ ॥
श्चितेर्वश्च मी वा ।। ४५२|| श्विताड् वर्णे | इत्यस्माचः प्रत्ययो भवति ] वकारस्य च मकारो वा भवति ॥ इमेचं श्वेनं च रोगौ ॥ ४५२ ॥
गमेरा च ॥ ४५३ ॥ गम गतौ । इत्यस्माचः प्रत्ययो भव ]त्याकारश्चान्तादेशो भवति ।। गात्रं शरीरम् । गात्रा खट्वावयत्रः ।। ४५३ ॥
Aho 1 Shrutagyanam