________________
४२४-४२७]
उणादिगणविवृतिः। . चकि तृप्तिपतीघातयोः । चकुरो दशनः ॥ बन्धंश् बन्धने | बन्धुरो मनोज्ञो नम्रश्च ॥ ४२३ ॥
मङ्के लुक् वोच्चास्य ।। ४२४ ।। मकुड् मण्डने । इत्यस्मादुरः प्रत्ययो भवति नकारस्य लुक अकारस्य च उकारो वा भवति ॥ मुकुर आदर्शो मुकुलं च । मकुर आदर्शः कल्को बालपुष्पं च ॥ ४२४ ॥
विधेः कित् ॥ ४२५ ॥ विधत् विधाने । इत्यस्मात्किदुरः प्रत्ययो भवति || विधुरं वैशसम्।।४२५।। श्वशुरकुकुन्दुरदर्दुरनिचुरप्रचुरचिकुरकुकुरकुकुरकुंकुरशर्कुर
नूपुरनिष्टुरविथुरमद्रुरवागुरादयः ॥ ४२६ ॥ एते किदुरप्रत्ययान्ता निपात्यन्ते । आशुपूर्वात् शुपूर्वादा अनोतेरभातेर्वा , आकारलोपश्च । श्वशुरो जम्पत्योः पिता || कुपूर्वात् स्कुदुड् आप्रवणे | इत्यस्मासलुक् च । कुकुन्दुरौ नितम्बकूपौ ।। दृणातेयॊन्तश्च | दर्दुरो मण्डूको मेघश्व ।। निपूर्वात्मपूर्वात् चिनोतेश्वरतेर्वा डिच्च । निचुरस्तरुविशेषः । लत्वे । निचुलः ॥ प्रचुर प्रायः ॥ चकेरिचास्य । चिकुरं युवतीनामीषन्निमीलितमक्षि | चिकुराः के शाः ।। कुकेः कोन्तो वा । कुकुरो यादवः ।। कुक्कुरः श्वा || किरः कुर् कोन्तश्च । कुर्कुरः श्वा ॥ शृश् हिंसायाम् । गुणः कोन्तश्च । शर्कुरस्तरुणः ।। गुत् स्तवने । पोन्तश्च । नूपुरस्तुलाकोटिः ॥ निपूर्वात् तिष्ठतेः । निष्ठुरः कर्कशः। निठुरं काहलम् ।। व्यथेर्विथ् च । व्यथन्तेस्माज्जना इत्यपादानेपि | विथुरो राक्षसः।। मदिवात्योर्गोन्तश्च । मद्गुरो मत्स्यविशेषः ॥ वागुरा मृगानायः || आदिग्रहणात् मन्यतेर्धश्च । मधुरो रसविशेष इत्यादि || ४२६ ॥ मीमसिपशिखटिखडिर्जिकर्जिसर्जिकृपिवल्लिमाण्डिभ्य ऊरः ।। ४२७ ॥
एभ्य ऊरः प्रत्ययो भवति ॥ मींड्च् हिंसायाम् । मयूरः शिखी । मयां रौति मयूर इति पृषोदरादिषु संज्ञाशब्दानामनेकधा व्युत्पत्ति लक्षयति || मसैच् परिणामे । मसूरोवरधान्यजातिश्वर्मासनं च || पशिः सौत्रः । पश्यते गम्यत इति पशूरो पामः ॥ खट काड़े । खटूरो मणिविशेषः । खडण् भेदे । खडूरः खुरलीस्थानम् || खर्ज मार्जने च । खजूरो वृक्षविशेषः ॥ कर्ज व्यथने | कर्जूरः स एव मलिनश्च ।। सर्ज अर्जने | सर्जूरोहः ।। कृपौड् सामर्थे । कर्पूरो गन्धद्रव्यम् || वल्लि संवरणे | वल्लूरो शुष्कमांसम् || मडु भूषायाम् । मण्डूरो धातुविशेषः ।। ४२७ ॥
Aho ! Shrutagyanam