________________
उणादिगणविवृति: ।
अशेणित् || ४१५ ॥
अनोतेरातेर्वा गिरिः प्रत्ययो भवति ॥ भशिरो विष्णुरादित्यश्व | प्राशिरो बह्वाशी || ४१५ ॥
४१५-४१८]
शुषीषिवन्धिरुधिरुचिमुचिमुहिमिहिति मिमुदिखिदिछिदिभिदिस्याभ्यः कित् ॥ ४१६ ॥
७३
एभ्यः किदिरः प्रत्ययो भवति || शुषंच् शोषणे । शुषिरं छिद्रम् ॥ इषत् इच्छायाम् । इषिरं तृणम् । इषिरोग्निराहारः क्षित्रः सेव्यश्व || बन्धंश् बन्धने । 1 बधिरः श्रुतिविकलः || रुक्षूंपी आवरणे | रुधिरं द्वितीयो धातुः । रुचि अभिप्रीत्यां च | रुचिरं दयितं दीप्तिमच्च || मुलुंती मोक्षगे । मुत्रिरो धर्मः सूर्यो मेघश्र || मुहौच् वैचिये | मुहिरः कन्दर्पः स्वर्यश्व | मुहिरं तमः || मिहं सेचने | मिहिरो मेघः सूर्यश्व | मिहिरं तोयम् || तिमच् आर्द्रभावे । तिमिरं तमस्तोयं रोग कश्चित् || मुदि हर्षे | मुदिरो मेघः सूर्यच || खिदंत् परिघाते | खिदिरस्वासस्तस्करश्च || छिदूंपी द्वैधीकरणे । छिदिर उन्दुरोभिश्व | छिदिरं शस्त्रम् ॥ भिर्नृपी विदारणे । भिदिरोशनिर्भेदश्व || ष्ठां गतिनिवृत्तौ | स्थिरोत्रलः || ४१६ || स्थविरपिटिरस्फिराजिरादयः || ४१७ ||
एते किदिरप्रत्ययान्ता निपात्यन्ते | तिष्ठतेर्वोन्तो ह्रस्वश्व | स्थविरो वृद्धः || पत्रतेरत इत्वं ठश्च | पिडिंरं साधनभाण्डम् || स्फायतेर्डिच । स्फिरः स्फारो वृद्धिश्व || भजेर्वीभावाभावश्च | अजिरमङ्गणं नगरं देवो वेश्म च || आदिग्रहणादन्येपि || ४१७ ||
कृगृपृपूरमञ्जिकुटिकटिपटिकण्डिशौण्डिहिंसिभ्य ईरः || ४१८ ||
एभ्य ईरः प्रत्ययो भवति | कृत् विक्षेपे । करीरो वनस्पतिविशेषो वंशायङ्करश्थ || शृश् हिंसायाम् | शरीरं वपुः || पृश् पालनपूरणयोः । परीरं बलं लाङ्गलमुखं च पूग्श् पवने । पवीरं रङ्गस्थानं फलं पवित्रं बीजावपनं च || मञ्जिः सौत्रः । मञ्जीरं नूपुरः || कुटत् कौटिल्ये | कुटीरमालयः कर्कटकश्चन्द्राभयराशिश्व | कोटीरं मुकुटः | बाहुलकाद्गुणः || कटे वर्षावरणयोः । कटीरं जनपदो जघनं जलं च || पट गतौ । पटीरः कन्दर्पः । पटीरं कार्मुकं स्फिक् च || कडु मदे | कण्डीरं हरितकम् || शौद्ध गर्ने । शौण्डीरो गर्वितः सवान्तीक्ष्णश्य || हिंसुप् हिंसायाम् । हिंसीरः श्वापदो हिंस्रव || ४१८ ॥
10
Aho! Shrutagyanam