________________
हेमचन्द्रव्याकरणे
शाखेरिदेतौ चातः || ४०० ॥
शाखृ व्याप्तौ | इत्यस्मादरः प्रत्ययो [ भव ] त्याकारस्य च इकार-एकारौ भवतः || शिखरमयम् || शेखर आपीडः || ४०० ॥
७
[४००–४०३
शपेः फ् च ॥। ४०१ ॥
शपीं आक्रोशे । इत्यस्मादरः प्रत्ययो [भवति ] फकारश्वान्तादेशो भवति || शफरः क्षुद्रमत्स्यः ॥ ४०१ ॥
दमेfर्णद्वा दश्च डः ॥ ४०२ ॥
दमूच् उपशमे । इत्यस्मादरः प्रत्ययो [ भवति ] स च णिद्दा दकारस्य च डकारो भवति || डामरो भयानकः || उमरः स एव || ४०२ ।।
जठरक्रकरमकरशंकरकर्परकूर्परतोमरपामरप्रामरप्राझरसगरनगरतगरोर्दरादरशृदरदृदरकृदरकुकुन्दरगोर्वराम्वरमुखरखरडहरकुञ्ज
राजगरादयः || ४०३ ||
पते किदरप्रत्ययान्ता तिपात्यन्ते || जनेष्ठ च । जठरं कोष्ठः ॥ क्रमेः क च । क्रकरो गौरतित्तिरः || मङ्केर्नलोपश्च । मकरो ग्राहः ॥ शम्पूर्वात् किरतेर्डिच्च | शंकरो रुद्रः || कुपेरुपान्त्यस्य ऊर् च वा । कर्परं कपालम् | कूर्परं कुफणी || ताम्यतेरत ओच्च | तोमर आयुधम् || पातेर्मोन्तश्च । पामरो ग्रामीण: || प्रपूर्वात् अमते: | प्रामरो प्राम्यमन्दजातिः || प्रपूर्वात् अत्तेर्मोन्तश्च | प्राद्मरो नरपशुः || सहिनश्योर्ग च | सगरो द्वितीयचक्रवर्ती || नगरं पुरम् || तङ्गेर्नलोपश्च । तगरो वृक्षविशेषः || ऊर्जः परात् दृणातेर्डित् जलुक् च । ऊर्जा बलेन दृणाति विभेति | ऊर्दरो दुर्बल: || अनु बन्धने | नलुक् च । भदरं वक्षो वृक्षः संग्रामश्च समूहो मातृवाहश्च || शृश् हिंसायाम् | दृश् विदारणे | अनयोर्हस्वत्वं दश्चान्तः || शृदरः सर्पः || दृदरं विषं भयं च || डुकृंग् करणे | दोन्तश्च । कृवरो वृक्षः सर्वकर्मप्रवृत्तो दस्युजनः कुसुलश्च || कुपूर्वात् स्कुदुड् आप्रवणे । सलोपश्च । कुकुन्दरं श्रोणीकूपकः || गोपूर्वात् वृगो डित् । रवादिः । गोर्षरः करीषः || अमेर्वोन्तश्व | अम्बरं वमाकाशं च || मुहे: ख च । मुखरो बाचालः || खनेर्डश्च । खरो रासभः || दहेरादेर्डश्च | डहरं हत्कमलम् || कूज अव्यक्त शब्दे । ह्रस्वत्वं स्वरानोन्तश्च ।
Aho! Shrutagyanam