________________
हेमचन्द्रव्याकरणे
(३९६-३९७ खुरक्षुरदूरगौरविपकुप्रश्वमानधूम्रान्ध्ररन्ध्रशिलिन्धौड्पुण्ड्रतीवनीवशी. घोग्रतुग्रभुग्रनिद्रातन्द्रासान्द्रगुन्द्रारिजादयः ।। ३९६ ।।
एते रप्रत्ययान्ता निपात्यन्ते ॥ खुरत् छेदने । क्षुरत् विलेखने । अनयों रलोपो गुणाभावश्च । खुरः शफः ॥ क्षुरो नापितभाण्डम् ।। ननु च खुरक्षुरशब्दौ नाम्युपान्त्यीकृगृज्ञः क इति केन सिध्यतः । सत्यम् । तत्र कर्तेवार्थ इह तु संप्रदानाचान्यत्रोणादय इत्यर्थभेदः । असर्वविषयत्वं कानयोर्जाप्यते । यथा । अदेः परोक्षायां वा घस्लादेशवचनेन घसेः । एवमन्यत्रापि स्वयमभ्यूह्यम् ।।दुपूर्वात् इणो लुक् च । दूरं विप्रकृष्टम् ।। गवतेवृद्धिश्च | गौरोवदातः विपूर्वात् पाते क् च । विप्रो ब्राह्मणः । विविध प्रातीति वा विप्रः ॥ गुपच् व्याकुलत्वे । आदेः कत्वं च । कुप्रं गहनं गृहाच्छादनं च ।। वोश्वि गतिवृद्धयोः । अकारो भोन्तश्च । श्रभ्रं बिलमाकाशं च ।। आपुंट व्याप्तौ । अभादेशश्च । अझं मेघः॥ धूग्श् कम्पने । मोन्तश्च । धू. म्रो वर्णविशेषः । अहुड् गतौ । धच । अन्ध्रः क्षत्रजातिः ॥ रधेः स्वरानोन्तश्च । रन्धं छिद्रम् ॥ त्रिइन्धैपि दीप्तौ । अस्य च तालव्यादिशिलश्वादिः । शिलिन्ध्रमुद्भिविशेषः ।। ओणेर्डश्च | ओडूः क्षत्रजातिः ॥ पुणेः स्वरानोन्तो डश्च । पुण्डेर्वा रूपम् । पुण्ड्रः क्षत्रजातिस्तिलकच ॥ तिजेर्वो दीर्घश्व तीवते | नीवस्तीक्ष्ण उत्कृष्टश्च ।। नियो वान्तश्च नीवते; । नीव्र गृहच्छदिरुपान्तः ॥ श्येड ईत्वं यलोपो पश्चान्तः । शीघ्रस्त्वरितः ॥ उवेरुषेर्वा गः किछ । उग्रो रुद्रो रौद्रश्च ।। तुदीत् व्यथने | गः किन्न । तुग्रं शृङ्गम् ।। भुजंप पालनाभ्यवहारयोः । गः किञ्च । भुयो रहिमसमूहः ।। णिदु कुत्सायाम् । किन्नलोपश्च । निद्रा स्वापः ॥ तमूच काङ्क्षायाम् । दोन्तश्च । तन्द्रालस्यम् ।। षढ़ विशरणगत्यवसादनेषु । अस्य स्वरानोन्तो वृद्धिश्च । सान्द्रं धनम् ॥ गुदेः स्वरानोन्तश्च । गुन्द्रा जलतणविशेषः ॥राजे रञ्जेर्वा किच इचोपान्त्यस्य | रिचो नायकः ॥ आदिग्रहणादन्यपि ॥ ३९६ ॥ ऋछिचटिवटिकुटिकठिवठिमठयडिशीकृशीभृकांदेवदिकन्दिमन्दिसुन्दिमन्थिमञ्जिपञ्जिपिञ्जिकमिसमिचमिवमिभ्रम्यमिदेवि
वासिकास्यर्तिजीविबर्विकुशुदोररः ॥ ३९७॥ एभ्योरः प्रत्ययो भवति ।। कछत् इन्द्रियप्रलयमूर्तिभावयोः । ऋच्छरस्त्वरावान् । मच्छरा वेश्या कुलटा त्वराङ्गुलिश्च ॥ चटण भेदे | चटरस्तस्करः ॥
Aho ! Shrutagyanam