________________
हेमचन्द्रव्याकरणे
[३८९ क इन्द्रोर्थश्च ॥ अज क्षेपणे च । अचो वीरो विक्रान्तः ॥ तञ्जू वञ्चु गतौ । तक्र. मुदश्वित् । वक्रः कुटिलोङ्गारको विष्णुश्च । उभयत्र न्यकादित्वात्कत्वम् ।। रिपिः सौत्रः । रिप्रं कुत्सितम् || सृपं गतौ | सृप्रश्चन्द्रः । सृनं मधु । सृपा नाम नदी ।। तृपौच प्रीतौ । तृपं मेघान्तधर्म आज्यं काष्ठं पापं दुःखं च ॥ दृपौच् हर्षमोहनयोः। वृतं बलं दुःखं च | दृप्रा बुद्धिः ।। चुप मन्दायां गतौ । चुपो वायुः ॥ क्षिपीत् प्रेरणे | क्षिप्रं शीघ्रम् ।। क्षुपिः सादने सौत्रः । क्षुपं तुहिनं कण्टकिगुल्मश्च । क्षु. दंपी संपेषे । क्षुद्रमणु जलगर्तश्च । क्षुद्रा मधुकर्यः । क्षुद्रो हिंसः ।। मुदि हर्षे । मुद्रा चिह्नकरणम् ।। रुदृक् अश्रुविमोचने | रुद्रः शम्भुः ॥ छिदंपी द्वैधीकरणे । छिद्रं विवरम् ॥ भिदंपी विदारणे | भिद्रमदृढम् । भिद्रः शरः ।। खिदत् परिघाते । खिद्रं विनः । खिद्रो विषाणो विषादश्चन्द्रो दीनश्च ।। उन्दैप केदने । उद्र ऋषिर्मत्स्यश्च | सम्पूर्वात् समुन्दन्ति | आर्दीभवन्ति वेलाकाले नद्योस्मादिति समुद्रः सागरः । भीमादित्वादपादाने ।। दम्भूट दम्भे । दभ्रोल्पचन्द्रः कुशः कुशलः सूर्यश्च ।। शुभि दप्तिौ । शुभ्रोवदातः ।। उम्भत् पूरणे । उभ्रो मेघः पेलवश्व ।। दंशं दशने । दो दन्तः सर्पश्च ।। चिंगट् चयने । चिरमशीघ्रम् ॥ पिंगट बन्धने । सिरा रुधिरस्रोतोवाहिनी नाडी ।। वहीं प्रापणे । उहोनड्डान् ॥विसच प्रेरणे | विनमामगन्धिकम् ।। वसं निवासे | उस्रो रश्मिः | वाहुलकात् षत्वं न भवति । उस्रा गौः ।। शुच शोके । शुक्रो ग्रहो मासः शुक्लश्च । शुक्र रेतः । लत्वे । शुक्लो वर्णः । कत्वं न्यवादित्वात् ।। षिधू गत्याम् । सिध्रः साधुर्वृक्षो मांसप्रभेदश्च ।। गृधच अभिकाङ्क्षायाम् । गृध्रः श्येनो लुब्धकः कङ्कश्च ।। भिइन्धेपि दीप्तौ । विपूर्वात् ।। वीधोग्निर्वायुर्नभो निर्मलः पूर्णचन्द्रमण्डलं च ।। श्विताद् वणे । श्वित्रं श्वेतकुष्ठम् । वृतूड् वर्तने । वृत्रो दानवो बलवात्रिपुश्च । वृत्रं पापम् ।। णींग् प्रापणे । नीरं जलम् ॥ शीड्क् स्वमे । शीरोजगरः ॥ पुंग्ट् अभिषवे । मुरो देवः । मुरा मद्यम् ।। षूडौच् प्राणिप्रसवे । सूर आदित्यो रश्मिश्च ॥ ३८८॥
इण्धाग्भ्यां वा ॥ ३८९॥
आभ्यां रः प्रत्ययो भवति स च किडा भवति ॥ इण्क् गतौ । हरा मदनीयपानविशेषो मेदिनी च ॥ एरैडका ।। डुधांग्क् धारणे च । धीरः सत्त्वपान्धृतिमांश्च ॥ धारा जलयष्टिः खडावयवोश्वगतिविशेषश्च ॥ ३८९ ॥
Aho 1 Shrutagyanam