________________
२९४-२९९]
उणादिगणविवृतिः ।
कृत्याभ्यां स्नक् ॥ २९४ ।। आभ्यां स्नक् प्रत्ययो भवति || कृतैत् छेदने | कृत्स्नं सर्वम् ॥ अशौटि व्याप्तौ । अक्ष्णं नयनं व्याधी रज्जुस्तेजनमखण्डं च ॥ २९४ ॥
अतः शसानः ॥२९५ ॥ क् गतौ । इत्यस्मात्तालव्यादिः शसानः प्रत्ययो भवति ॥ अर्शसान: पन्था इषुरनिश्च ।। २९५ ॥
भापाचणिचमिविषिसृपृतृशीतल्यलिशमिरमिवपिभ्यः पः ॥ २९६ ॥
__ एभ्यः प: प्रत्ययो भवति || भांक दीप्तौ । भाप आदित्यो ज्येष्ठश्च भ्राता ।। पांक रक्षणे । पापं कल्मषम् । पापो घोरः ॥ चण हिंसादानयोश्च । चण्पा नगरी । चण्पो वृक्षः ।। चमू अदने । चम्पा नगरी || विषूकी व्याप्ती । वेष्पः परमात्मा स्वर्ग आकाशश्च । निपूर्वात् । निवेष्पोपां गर्भः कुपो वृक्षजातिरन्तरीक्षं च ॥ सुं गतौ । सोहिः॥ पृश् पालनपूरणयोः । पर्पः प्लवः शङ्कः समुद्रः शस्त्रं च ॥ तृ प्लवनतरणयोः । तर्प उडुपो नौश्व | शीक् स्वप्ने । शेपः पुच्छम् ।। तलण् प्रतिष्ठायाम् । तल्पं शयनीयमङ्गं दारा युद्धं च ।। अली भूषणादौ । अल्पं स्तोकम् || शमूच उपशमे । शम्पा विद्युत्काञ्ची च । विपूर्वात् । विशम्पो दानवः ।। रमि क्रीडायाम् । रम्पा चर्मकारोपकरणम् ।। डुवपी बीजसंताने ॥ वप्पः पिता || २९६ ॥
युसुकुरुतुच्युस्त्वादेरूच ।। २९७ ॥ एभ्यः पः प्रत्ययो भवत्यूकारवान्तादेशो भवति ।। युक् मिश्रणे | यूपो यज्ञपशुबन्धनकाष्ठम् ॥ पुंग्ट् अभिषवे । सूपो मुद्गादिभिन्नकृतः ॥ कुंक् शब्दे | कूपः पहिः ।। रुक् शब्दे । रूपं श्वेतादि लावण्यं स्वभावश्च || तुक् वृत्त्यादौ | तूप आयतनविशेषः ।। च्युड् गतौ । च्यप आदित्यो वायुः संग्रामश्च ।। टुंग्क् स्तुतौ । स्तूपो बोधिसत्त्वभवनमुपायतनं च ॥ आदिशब्दादन्येपि ।। २९७ ।।
कृशसभ्य ऊर् चान्तस्य ॥ २९८ ॥ एभ्यः पः प्रत्ययो [भवत्यन्तस्य च ऊर् भवति ।। कृत् विक्षेपे । कूर्प भ्रूमध्यम् ।। शृश् हिंसायाम् । शूर्पो धान्यादिनिष्पवनभाण्डं संख्या च ।। सं गतौ । सूर्पो भुजंगमो मत्स्यजातिश्च ।। २९८ ॥
शदिवाधिखनिहनेः ष् च ।। २९९ ॥ एभ्यः पः प्रत्ययो [भवति ] पश्चान्तादेशो भवति ॥ श शातने । शष्पं
Aho ! Shrutagyanam