________________
२७-२३१] उणादिगणविवृतिः।
४१ नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोगाभ्यः
__ कित् ।। २२७॥ एभ्यः कित्थः प्रत्ययो भवति ॥ णींग प्रापणे । नीथं जलम् | सुनीथो नाम राजा नीतिमान्धर्मशीलो ब्राह्मणश्च ।। णूत् स्तवने | नूथं तीर्थम् । रमि क्रीडायाम् | रथः स्यन्दनः ।। तृ प्लवनतरणयोः । तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च ॥ तुदीत् व्यथने । तुत्थं चक्षुष्यो धातुविशेषः । वचंक भाषणे | उक्थं शास्त्रं सामवेदश्च । उक्थानि सामानि || रिचंपी विरेचने | रिक्थं धनम् ॥ षिचीत् क्षरणे । सिक्यं मदन पुलाकश्च ॥ ट्रोश्वि गतिवृद्धयोः । शूथो यज्ञप्रदेशः ॥ हनक हिंसागत्योः । हथः पन्थाः कालश्च ॥ पां पाने | पीथं बालघृतपानमम्भो नवनीतं च । पीथो मकरो रविश्च ।। गोपूर्वात् । गोपीथस्तीर्थविशेषो गोनिपानं जलद्रोणी कालविशेषश्च ।। मैं शब्दे । अवगीथं यज्ञकर्मणि प्रातःशंसनम् । उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोचारणं च ॥ २२७ ॥
. न्युट्यां शीडः ।। २२८ ।। नि-उद्पूर्वात् शीक् स्वप्ने । इत्यस्मारिकत्थः प्रत्ययो भवति || निशीथोर्धरात्रो रात्रिः प्रदोषश्च ।। उच्छीथः स्वमः टिट्टिभश्च ।। २२८ ॥
अवभृनि:समिण्भ्यः ॥ २२९ ॥ अवपूर्वात् बिभर्तेः । निस्पूर्वात् अर्तेः । सम्पूर्वात् एतेश्व कित्थः प्रत्ययो भवति।। अवभृथो यज्ञावसानं यज्ञस्नानं च ।। निर्ऋथो निकायः । निर्कथं स्थानम् । समिथः संगमो गोधूमपिटं च । समिथं समूहः ॥ २२९ ।।
सणित् ।। २३० ॥ सं गतौ । इत्यस्माणित्थः प्रत्ययो भवति ।। सार्थः समूहः ॥२३० ॥
पथयूथगूथकुथतिथनिथसूरथादयः ।। २३१॥ एते थप्रत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च ! पथः पन्थाः ॥ यौतेगुवतेश्च दीर्घश्व | यूथः समूह: गूथममेध्यं विष्ठा च । किरतेः करोतेर्वा कुश्र । कुथः कुथा वास्तरणम् ।। तनोतस्तिष्ठतेर्वा तिश्च । तिथः कालः । तिम्यतेः । तिथः प्रावटकालः ।। नयतेईस्वश्च । निथः पूर्वक्षत्रियः कालश्च ।। सुपूर्वात् रमेः सोर्दीर्घश्व किञ्च | सूरथो दान्तः ।। आदिग्रहणात् निपूर्वात् रौतेर्दीर्घत्वं च । निरूथो दिक् । निरूथं पुण्यक्रमनियतम् ।। एवं संगीथप्रगाथादयोपि भवन्ति ॥ २३१ ॥
Aho! Shrutagyanam